SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४५ साहित्यदपणे प्रस्तुताभिनयेषु प्रशंसातः श्रोतृणां प्रवृत्त्युन्मुखीकरणं प्ररोचना । यथा रत्नावल्याम् । 'श्रीहर्षी निपुणः कविः, परिषदप्येषा गुणग्रहिणी, लोके हारि च वत्सराजचरितं, नाटये च दक्षा वयम् । वस्त्वेककमपीह वाञ्छितफलप्राप्तेः पदं, किं पुन ___ मद्भाग्योपचयादयं सनुदितः सर्वो गुणानां गणः ॥' वीथीप्रहसनें वक्ष्येते। नटी विदूषको चापि पारिपार्श्विक एव वा। स्त्रधारेण महितः. सलापं यत्र कुमते ।। ३१ ॥ बत्ती प्ररोचनां विशदयति-प्रस्तताऽभिनयेष्विति । प्रस्तुताभिनयेषु प्रकृताsवस्थाऽनुकरणेषु, प्रशंसाप्तः, श्रोत णाम् = आकर्णयितणां सभ्यानां, प्रवृत्त्यन्मुखीकरण = प्रपत्तेः ( प्रवर्तनस्य ) उन्मुखीकरण प्ररोचना । या रत्नावल्या-श्री हर्ष इति । श्रीहर्षः = तदाख्यः, निपुणः = प्रवीण: नाटकनिर्माण इति शेषः । कविः = कवयिता। एषा, परिषत् = सभा, अपि, गुणग्राहिणी = गुणग्रहणशीला । वत्सराजचरित च = उदयनचरित्रं च, लोके = भुवने, हारि = मनोहरम् । वयं च = नटाच, नाट्रय = नटकममि, दक्षा: = निपुणाः । इह = अत्र, अभिनयविषये, एककम् अपि = कवि. निपुणत्वप्रभूत्यपि । वस्तु = पदाऽर्थः, वाञ्छितफलप्राप्तेः = अभीष्टफललाभस्य, पदं - स्थानम् । मद्भाग्योपचयात = मम ( सूत्रधारस्य ) भाग्यं ( भागधेयम् ) तस्यः उपचयः (वद्धिः), तस्माद, अय = सन्निकृष्टस्थः, सर्वः = सकलः, गुणानां = निपुणकवि. स्वादीनां, गणः = समूहः, समृदितः = समुत्पन्नः, पुनः = भूयः, कि = किंवक्तव्यमिति भावः । शार्दूलविक्रीडितं वृत्तम् । प्रशंसातः श्रोतप्रवृत्तेरुन्मुखीकरणादियं प्ररोचना । वीथीप्रहसने = तन्नामके भारत्या अङ्गे, पश्चाव = अनन्तरं, वक्ष्येते = कथयिष्यते । आमुखं लभ यति-नटोति । नटी सूत्रधारभार्या, विदूषकः - पूर्वोतलक्षण: विशेषः, वा-- अथवा, पारिवारिकक एव == सूत्रधारपालचारी नट एव । सूत्र धारेण = प्रदाननटेन, सहिताः = सम्मिलिताः सन्त', यत्र = यस्मिन् रने, जैसे रत्नावलीमें-श्रीहर्ष निपुण कवि हैं, यह सभा भी गुणग्राहिणी है । लोकमें वत्सराज (उदयन) का चरित्र भी मनोहर है और हम लोग नाटय (अभिनय). में प्रवीण हैं । यहाँपर एक एक वस्तु भी अभीष्ट फलकी प्राप्तिमें कारण होती है तो मेरे भाग्यकी प्रचुरता है कि यह सब गुणों का गण (समूह) जुट गया है तो फिर क्या कहना है ?॥ वीथी और प्रहसनको पीछे कहेंगे । प्रामुख-नटी, विदूषक अथवा पारिपाश्विक सूत्रधारके साथ जहाँगर अपने
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy