________________
षष्ठः परिच्छेदः
रङ्गं प्रसाद्य मधुरः श्लोकः काव्यार्थसूचकः । रूपकस्य कवेराant गात्राद्यपि स कीर्तयेत् ॥ २८ ॥ ऋतु च कश्चित्प्रायेण: भारतां वृत्तिमाश्रितः । सस्थापकः । प्रायेणेति कचिहतोरकीर्तनमपि । यथा रत्नावल्याम् भारतीवृत्तिस्तु
भारती संस्कृतप्रायो वाक्यापार नटाश्रमः ॥ २९ ॥ संस्कृतबहलो वाक्यप्रधानो व्यापारो भारती । -
तस्याः प्ररोचना वीथी तथा प्रहसनामुखे । अङ्गान्यवोन्मुखीकारः प्रशंसातःप्ररोचन्म ।। ३० ।।
४०१
रङ्गमिति । सः स्थापकः, मधुरैः = मनोहरैः काव्याऽर्थसूचकैः = रूप्यकवृत्तान्तप्रतिपादकः, श्लोकैः = पद्य:, बहुवचनमविवक्षितम्, रङ्ग = रङ्गस्थसम्यस मूह, प्रसाद्य = प्रसन्नं विधाय, रूपकस्य =. प्रस्तुत दृश्य काव्येस्य कवेः = कवयितुः, आस्या = नाम, गोत्रादि अपि = वंशादिकम् अपि, आदिपदेन वासस्थानादिकम् अपि कीर्तयेत् प्रकाशयेत् ।। २८ ।।
=
प्रायेण = बाहुल्येन, कंचित् ऋतु = वसन्तादिकं च प्रायेणेति कथनात् कचित् ऋतोरकीर्तनमपि । यथा रत्नावल्याम् । भारती - तदाखर्श, वृर्ति = व्यापारम्, अश्रितः = कृताश्रयः सन् कीर्तयेत् ।
भारतीं वृत्ति लक्षयति-भारतीति । संस्कृतप्रायः = संस्कृतप्रचुरः । नटाश्रयः=कुशीलवप्रभोज्यः, "नराश्रय" इति पाठान्तरम् वाग्व्यापारः = वाक्य प्रधानः व्यापारः = वृत्तिः, भारती ।। २९ ।।
भारत्या अङ्गान्याह - तस्या इति । तस्याः = भारत्याः, प्ररोचना, वीथी, प्रहसनम् आमुखं चाऽङ्गानि । तत्र प्ररोचनां लक्षयति — प्रत्रेति । अत्र - एषु अङ्गेषु प्रशंसातः = गुणकीर्तनात्, उन्मुखीकारः = प्रवृत्युत्पादनं प्ररोचना ॥ ३० ॥
1
वह स्थापक मधुर और काव्यार्थकी सूचना करनेवाले श्लोकोंसे रङ्गभूमि(सभा) को प्रसन्नकर रूपक और कविके नाम और गोत्र आदिका कीर्तन करे ।। २८ ।। भारती वृत्तिका आश्रय कर प्रायः किसी ऋतुका भी वर्णन करे। "प्रायः " कहने से कहीं पर ऋतुका कीर्तन नहीं होता है। जैसे रत्नावली में ।
नटसे की जानेवाली संस्कृत प्रचुर वचनव्यापारको "भारती" कहते हैं ।। २९॥ प्ररोचना, वीथी, प्रहसन और आमुख "भारती" के अङ्ग हैं।
इनमें प्रस्तुत अभिनयों में प्रशंसा ( तारीफ ) से श्रोताओंकी प्रवृत्तिको आकृष्ट करना ही "प्ररोचना" है ।। ३० ।।
२६ सा०