SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४०० साहित्यदर्पणे उत्खाय गाढतमसं घनकालमु रामो दशास्यमिव संभृतवन्धुजीवः । पात्रं यथा शाकुन्तले तवास्मि गीतरांगेण हारिणा प्रसभं हृतः। एष राजेव दुष्यन्तः सारङ्गणातिरंहसा ।। (१-५) निर्मलः ( स्वच्छः ) चन्द्रस्य ( इन्दोः ) हासः ( विकासः ) येन सः । विशुद्धकान्तिः = विशुद्धा (स्वच्छा, मेघाऽभावेनेति शेषः) कान्तिः (शोभा ) यस्य सः । संभृतबन्धुजीवः = संभूतानि ( सञ्चितानि ) बन्धुओवामि ( बन्धूकपुष्पाणि ) येन सः; एषः = समीपतरवर्ती, शरत्समयः = शरत्कालः, गाढतमसंगाढान्धकारं, मेघाच्छादनादितिशेषः । उम्र = भयङ्करं, घनकालं = मेघसमयं, वर्षतु मितिभावः । उत्खाय = उन्मूल्य, आसादितप्रकनिर्मलचन्द्रहासः सादितः (घृतः) प्रकटः (व्यक्तः) निर्मलः ( मलरहितः, शोणनादिति शेषः ) चन्द्रहासः (खड्गः ) येन सः । विशुद्धकान्तिः = स्वच्छशोमः, संभृतबन्धुजीवः = संभूताः ( रक्षिताः रावणादिवधेनेति शेषः), बन्धूनां (बान्धवानां, सुग्रीवविभीषणादीनाम् ) जीवाः ( जीवनानि ) येन सः । रामः = दाशरथिः, गाढतमसं = गाढं (प्रबलम् ) तमः ( तमोगुणः) यस्य सः तम् । उग्रं = भयङ्कर, घनकालं = घनः (मेघः) इव कालः (कृष्णवर्णः ), तम्, दक्षाऽऽस्यं = रावणम्, उत्खाय = व्यापाद्य, इव, प्राप्तः = आयातः । उपमाऽलङ्कारः । वसन्ततिलका वृत्तम् । अत्र श्लेषेण प्रस्तुतो रामवृत्तान्तः सूषितः । पात्रं शाकुन्तले-तवाऽस्मीति । सूत्रधारो नटी प्रति प्रतिपादयति । (हे प्रिये !) हारिणा = मनोहरेण, सारङ्गगपक्षे-दूरमपहारकेण । तव = भवत्याः, गीतरागेण = गानाऽनुरागेण, अतिरंहसा = अतिवेगयुक्तेन, सारङ्गेण = मृगेण, एषः = अयं, राजा %3D भूपतिः, दुष्यन्तः, इव, प्रसभं = बलात्, हृतः = आकृष्टः, अस्मि भवामि । अनेन दुष्यन्तरूपपात्रप्रवेशः सूचितः। मारकर बन्धु ( सुग्रीव और विभीषण ) जनोंके जीवनको संरक्षित करनेवाले तथा प्रकाशरूप निर्मल खड्गको प्राप्त करनेवाले विशुद्ध कान्तिवाले रामके समान गाढ अन्धकारवाले भयङ्कर मेघसमय ( वर्षा ऋतु ) को ध्वस्त कर बन्धुजीव (दोपहरिया) आदि पुषोंको बढानेवाला और प्रकाशरूप और निर्मल चन्द्ररूप हास्यको प्राप्त करनेवाला तथा विशुद्ध कान्तिवाला इस शरत् ऋतुका समय प्राप्त हुआ है ॥ पात्र जैसे शाकुन्तलमें-जैसे ये राजा दुष्यन्त वेगवाले मृगसे खींचे गये थे से ही तुम्हारे मनोहर गीतके रागसे मैं हठात् खींचा गया हूँ। यह सूत्रधार नटीसे कहता है। -
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy