________________
•
साहित्यदर्पणे
सूचयेद्वस्तु बीजं वा मुखं पात्रमथापि वा ।। २७ ।।
काव्यार्थस्य स्थापनात्स्थापकः । तद्वदिति सूत्रधारसदृशगुणाकारः । - इदानीं पूर्व रजस्य सम्यक्प्रयोगाभावादेक एव सूत्रधार: सर्व प्रयोजयतीति व्यवहारः । सस्थापको दिव्यं वस्तु दिव्यो भूत्वा मत्यं मर्त्यो भूत्वा मिश्र दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत । वस्तु - इतिवृत्तम्, यथोदात्तराघवे
च
रामो मूर्ध्नि निधाय काननमगान्मालाभिवाज्ञां गुरोस्वद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम् । तौ सुग्रीवविभीषणावनुगतौ नीतौ परामुन्नति प्रोत्सिक्ता दशकन्धरप्रभृतयो ध्वस्ताः समस्ता द्विषः !! दिव्यरूपसङ्करम्, अभ्यतरः उभयोरेकतररूपः सन् दिव्यमर्त्ययोरन्यतरो भूत्वेति भाव: । वस्तु = इतिवत्त, दृश्यकाव्यचरित्र मित्यर्थः । बीजं - कारणं, मुखं वक्ष्यमाणं, वाग्विशेष, पात्रम् = नायकसहायादिकं सूत्रयेत् शापयेत् ।। २७ ।।
यथोदात्तराघवे नाटके - राम इति । रामः ।
w
३९८
C
जनन्या, कैकेय्या, सह एव
=
रामचन्द्र:, गुरोः = पितुः, · दशरथस्य, आज्ञाम् = आदेश, मालाम् इव = संजन इव, मूनि = शिरसि, निधाय स्थापयित्वा काननं = वनम् अगमत् = गतः । भरतेन = कैकेयीसुतेन तद्भक्या = - तस्मिन् (रामे ) भक्त्या ( पूज्यबुद्ध्या ), मांत्रा समम् एव, अखिलं = समस्तं राज्यं = राष्ट्रम, उज्झितं = त्यक्तम् । अनुगतो - राम मनुसृतवन्तो, तो = प्रसिद्धो, सुग्रीवविभीषणी, पराम् = उत्कुष्टां, सम्पदं सम्पति, राज्यप्राप्तिरूपामिति भावः । नीतौ प्रापितो, बालिरावणहननाऽनन्तरं रामेणेति शेषः । एवं च प्रोत्सिक्ताः = अतिशयदर्पयुक्ताः, दशकन्धरप्रभृतयः रावणादयः समस्ताः = निखिलाः, द्विषः = शत्रवः ध्वस्ताः - विनाशिताः, रामेणेति शेषः ।
-
-
=
=
तथा मिश्र वस्तु हो तो देवता का मनुष्य में एकरूप धारण कर वस्तु, बीज, मुख वा पात्र की सूचना करे ।। २७ ।।
toursiस्येति । काव्याऽर्थं की स्थापना करनेसे "स्थापक" कहते हैं । तद्वत्= सूत्रधारके सदृश गुण वा आकारसे युक्त पुरुष स्थापक हो। इस समय पूर्वरङ्गका उचित प्रयोग न होनेसे एक सूत्रधार ही सब कुछ करता है ऐसा व्यवहार है। वह स्थापक दिव्य वस्तुको देवरूप होकर मनुष्य लोककी वस्तुको मनुष्य होकर मिश्र वस्तु हो तो दोनों में एकका रूप लेकर वस्तु, बीज, मुख वा पात्रकी सूचना करे। स्थापकसे वस्तु
( इतिवृत्त ) की सूचना जैसे उदात्तराघव में
रामचन्द्रजी गुरु (पिता) की आज्ञाको मालाके समान शिरमें रखकर वनको
चले गये। उनकी भक्तिसे भरतने माताके साथ ही सब राज्यका त्याग कर दिया । रामका साथ देनेवाले सुग्रीव और विभीषण उत्तम उन्नतिको प्राप्त हुए । वर्गसे उद्धत रावण आदि समस्त शत्रुलोग ध्वस्त किये गये ||