SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः अन्तर्यश्च मुमुक्षु भिनियमितप्राणादिभिर्मृग्यते स्थाणुः स्थिर भक्तियोग सुलभों निःश्रेयसायास्तु वः ॥ एवमादिषु नान्दीलक्षणायोगात् । उक्तं च- 'रङ्गद्वारमारभ्य कविःकुर्यात् -' इत्यादि । अत एव प्राक्तनपुस्तकेषु 'नान्द्यन्ते सूत्रधारः' इत्यनन्तरमेव 'वेदान्तेषु - ' इत्यादि श्लोकले ( लि) खनं दृश्यते । यश्च पश्चात् 'नान्द्यन्ते सूत्रधार :' इति ले (लि) खनं तस्यायमभिप्रायः - 'नान्द्यन्ते सूत्रधार इदं प्रयोजितवान् इतः प्रभृति मया नाटकमुपादीयत इति कवेरभिप्रायः सूचित' इति । पूर्वरङ्गं विधायैव सूत्रधारो निवर्तते । । प्रविश्य स्थापकस्तद्वत्काव्यमास्थापयेत्ततः ।। २६ ।। दिव्यमत्यें स तद्रूपो मिश्रमन्यतरस्तयोः । न्वर्थशब्द इति भावः । यश्च स्थाणुः शङ्करः । नियमित प्राणादिभिः = वशीकृतवाय्वादिभिः मुमुक्षुभिः = मोक्षेच्छुभिर्जनः, अन्तः = अन्तःकरणे, मृग्यते = अन्विष्यते, स्थिरभक्तियोगसुलभ : = अचलानुरक्तिसमाधिसुलभ, सः = श्रुत्यादिप्रसिद्धः ! स्थाणु:शङ्करः, व: - युष्माकं निःश्रेयसाय - मोक्षाय, अस्तु भवतु, शार्दूलविक्रीडितं वृत्तम् । एवमादिषु - इत्यादिषु नाटकेषु नान्दीलक्षणाऽयोगात् = द्वादशपदत्वाऽष्टपदत्वरूपलक्षणाऽसम्बन्धात् । प्राक्तनपुस्तकेषु = प्राचीनग्रन्थेषु । उपादीयते - आरभ्यते । पूर्वरङ्गमिति । पूर्वरगं विधाय = कृत्वा, सूत्रधारः प्रधाननटः, निवर्तते = निर्गच्छति । ततः = अनन्तरं, स्थापक: = rose स्थितिकारकः प्रविश्य तद्वत् सूत्रधारवत्, काव्यं = दश्यकाव्यम्, आस्थापयेत् = सभापूजादिपूर्वकं सूचयेत् ॥ २६ ॥ -दिव्यमय आस्थापनप्रकारमाह - दिव्यमत्यें इति । 'स्वर्ग मर्त्यलोकवस्तुनी, तद्रूपः = स्वर्गलोकशववस्तुनि स्वर्गलोकभववस्तुरूपः मर्त्यलोकभववस्तुनि मर्त्यलोकभववस्तुरूप इत्यर्थः । तयोः = स्वर्गमर्त्यलोकभववस्तुनोः मिश्रम् = दिव्या - है। प्राण आदिका निग्रह करनेवाले मुमुक्षुओंसे जो हृदयके भीतर ढूंढा जाता है, स्थिर भक्तियोग से सुलभ वे महादेव आपके मोक्षके लिए हों ॥। इत्यादि पद्योंमें नान्दीका लक्षण नहीं मिलता है । कहा भी है- " रङ्गद्वारको आरम्भ करके कवि नाटककी रचना करें" । अत एवं प्राचीन पुस्तकोंमें "नान्द्यन्ते सूत्रधारः” इसके बाद ही "वेदान्तेषु" इत्यादि श्लोकोंका लेख देखा जाता है । जो पीछे "नाद्यन्ते सूत्रधारः" ऐसा लेख है उसका यह आशय है- "नान्दीके अन्त में सूत्रधारने ऐसा प्रयोग किया है, यहाँ मैं नाटकको उपस्थित करता हूँ यह कविका अभिप्राय सूचित है । पूर्व रङ्गका विधान कर सूत्रधार जाता है, तब सूत्रधारके समान स्थापक काव्यका आस्थापन करे ॥ २६ ॥ aat वस्तु दिव्य हो तो देवरूप और मर्त्यलोककी वस्तु हो तो मनुष्यरूप = ३९७ - = =
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy