SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे .एतन्नान्दीति कस्यचिन्मतानुसारेणोक्तम् । वस्तुतस्तु 'पूर्वरजस्य नद्वाराभिधानमङ्गम्' इत्यन्ये। यदुक्तम् 'यस्मादमिनयो पत्र प्राथम्यादवतार्यते । . . रणद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥इति। ... उक्तप्रकारायाश्च नान्द्या रणद्वारा प्रथम नटेरेवं कर्तव्यतया न महर्षिणा निर्देशः कृतः। कालिदासादिमहाकविप्रबन्धेषु च-.. वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी __यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । इयं द्वादशपदा नान्दी। एतत् = पूर्वोक्तं पद्यद्वयम् । “कस्यचित्” इतिपदेन अन्यकारस्याऽसम्मतिञ्जयते । स्वकीयं मतं द्योतयति-वस्तृतस्विति। रङ्गम्य पूर्वरङ्गदाराऽभिधानं = रङ्गद्वारनामकम्, अङ्गम् अवयवः । "अन्ये" इत्यत्र बहुवचनेन ग्रन्थकारस्याऽप्यत्राsन्तर्भावो घोत्यते। पत्राऽर्थे मुनिसम्मति प्रदर्शयति-यस्मादिति । अत्र-इह, यस्मात-कारणात, प्राथम्यात = प्रथमत्वात्, अभिनयः = अवस्थाऽनुकारः, अवतार्यते नटेरवतरणं क्रियते; अतः = अस्मात्कारणात, वागड़गाऽभिनयात्मकं-वचनदेहाऽयवाऽभिनयस्वरूपं, रगद्वारं, ज्ञेयं = ज्ञातव्यम् ॥ उक्तप्रकारायाः अभिहितस्वरूपाया:, नान्याः, द्वादशपदाऽष्टपदस्वरूपाया इति भाषः। कर्तव्यतया विधेयत्वेन । महर्षिणा=भरतेन । निर्देशः कर्तव्यत्वेन आदेशः, कृतः । वेदान्तेष्विति। रोदसी = द्यावापृथिव्यौ, व्याप्य = व्याप्तिविषये कृत्वा, स्थितं = विद्यमान, यं = परमात्मानं, वेदान्तेषु = उपनिषदादिवेदभागेषु, एकपुरुषमअद्वितीयं पुरुषम्, आहुः = कथयन्ति, वैदान्तिका इति शेषः । यस्मिन् = परमात्मनि, अनन्यविषयः = अनपरविषयः, तन्मात्रप्रतिपादक इति भावः। ईश्वर इति शब्द: %3D ईश्वर इति पदं, यथार्थाऽक्षर: = अनूगताऽर्थपद: "ईष्ट इति ईश्वरः" इति व्युत्पत्याऽ इन पद्योंको किसीके मतसे "नान्दी" कहा है. गस्तवमें पूर्वरङ्गका रङ्गद्वार नामका अङ्ग है ऐसा अन्यलोग कहते हैं । जो कि कहा है यस्मादिति । जिस कारणसे यहाँपर पहले अभिनयका अवतरण होता है अतः यह वचन और अङ्गके अभिनयसे युक्त "रङ्गद्वार" है। पूर्वलक्षित नान्दोका रङ्गद्वारसे • पहले नटोंसे ही किये जानेसे महर्षिने निर्देश नहीं किया है। कालिदास आदि महाकवियोंके प्रबन्धोंमें वेदान्तेविति। वेदान्तोंमें जिन्हें आकाश और पृथिवीको व्याप्त कर रहनेवाला "अद्वितीय" पुरुष कहते हैं। जिसमें औरोंमें प्रयुक्त न होनेवाला "ईश्वर" पद यथार्थ
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy