________________
साहित्यदर्पणे :
इत्यादिना विरचितः सीतास्वयंवरो नाम ग़र्भावः।
तत्र पूर्व पूरङ्गः, समापूजा ततः परम् ।
. कथनं कविसंज्ञादेनाटकस्याऽप्यथामुखम् ॥ २१ ॥ तत्रेति नाटके।
यन्नाटयवस्तुनः पूर्व रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥ २२ ॥ प्रत्याहारादिकान्यङ्गान्यस्य भूयांसि यद्यपि ।
तथाऽप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ॥२३॥ तस्याः स्वरूपमाह.... आशीर्वचनसंयुक्ता स्तुतियस्मात्प्रयुज्यते । .....
अभिनये नाटके पूर्वकृत्यमांह-तति । तत्र-नाटके, पूर्वप्रथम, पूर्वरङ्गः= वक्ष्यमाण कुशीलवकृत्यं, ततः परं - तदनन्तरं, कविसंज्ञादेः - कविनामादः, नाटकस्य 'बपि = रूपकविशेषस्य अपि, कथनम् - अभिधानं, अथ = अनन्तरम्, आमुखं = प्रस्तावना, भवेदिति शेषः ॥ २१॥
पूर्वरङ्गलक्षणमाह-यविति। नाट्यवस्तुनः = अभिनेतव्यनाटकादे, पूर्व = प्रथम, रङ्गमविघ्नोपशान्तये =, नृत्यशालाऽन्तरांयनिवारणाय, कुशीलवाः - नटाः, यद, प्रकुर्वन्ति - विदधति, स पूर्वरङ्ग उच्यते ॥ २२ । .
... यद्यपि, अस्य-पूर्वरङ्गस्य, प्रत्याहारादिकानि-प्रत्याहारप्रभृतीनि, भूयासि-बहूनि, बङ्गानि अवयवाः, सन्ति, तथापि, विघ्नोपशान्तये-विघ्ननिवारणाय, नान्दी-आशीर्ववचनसयुक्ता देव द्विजनुपादिस्तुतिः, अवश्यम् अनिवार्य यथा तथा, कर्तव्या-विधेया॥२३॥
नान्दी लक्षयति-प्राशीरित्यादि। यस्मात् =हेतोः, देवद्विजनृपादीनां - सुरगाह्मणराजादीनाम्, आशीर्वचनसंयुक्ता आशीर्वादवाक्यसहिता, स्तुतिः - गुणकीर्तन,
इत्यादि विरचित सीतास्वयम्बर नामक गर्भाख है।
सत्रति । नाटकमें पहले पूर्वरङ्ग, उसके बाद सभापूजा तब कवि और नाटकके नाम आदि और तदनन्तर आमुख हो ॥ २१ ॥
नाट्यवस्तुके पहले रङ्ग ( नाट्यशाला ) के विघ्नोंको हटानेके लिए नटलोग पो बभिनय करते हैं उसे "पूर्वरङम" कहते हैं ॥ २२ ॥ - यद्यपि इसके प्रत्याहार आदि बहुत-से अङ्ग होते हैं तो भी विघ्नोंकी उपशान्तिके लिए मान्दी अवश्य करनी चाहिए ॥ २३ ॥..
नाम्दीका स्वरूप-देवता, ब्राह्मण बोर राजा बादिकी आशीर्वादयुक्त