SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः प्रत्यक्षचित्रचरितैयुक्तो मावरसंवः । अन्तनिष्क्रान्तनिखिलपात्रोऽङ्कः इति कीर्तितः ॥ १४ ॥ बिन्द्वादयो वक्ष्यन्ते । आवश्यक संध्यावन्दनादि । अङ्कप्रस्तावाद् गर्भाङ्कमाह-- .. ___ अहोदरप्रविष्टो यो रङ्गद्वारामुखादिमान् । अकोऽपरः स गर्माहा. सबीजः फलवानपि ॥ २०॥ यथा बालरामायणे रावणं प्रति कोहलः-. ___ 'श्रवणैः पेयमनेकैदृश्य दीर्घश्च लोचनैर्बहुमिः। · भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम् ।।' भावरसोद्भवः-भावरसनिष्पत्तियुक्तः। प्रत्यक्षचित्रचरितः = अपरोक्षामृतचरित्रः; युक्तः = संवन्तितः। अतः स्यादितिभावः । अङ्कस्य तटस्थलक्षणं निर्दिश्य स्वरूपलक्षणं प्रदर्शयति-प्रन्तेति । अन्तनिष्क्रान्तनिखिलपात्रः = अन्ते (अवसाने) निष्क्रान्तानि (निर्गतानि ) निधिलानि ( समस्तानि ) पात्राणि ( नायकादिसहायाः) " यस्मिन् सः, "अङ्क" इति कीर्तितः कथितः ॥ १९ ॥ गर्भाऽझं लक्षयति-प्रकोवरप्रविष्ट इति । यः, अकोदरप्रविष्टः - अनु. मध्यनिविष्टः, रङ्गद्वाराऽऽमुखादिमान् = रङ्गद्वारम् ( सूत्रधारक्रियमा मङ्गलम् ) आमुखं (प्रस्तावना) तदादिमान ( तदादिसंयुक्तः)। सबीजः- वक्ष्यमाणबीजसहितः, फलवान् अपि-प्रधानप्रयोजनयुक्तः अपि । अपरः अन्यः, अतः स गर्भाङ्कः ।। उदाहरति यथेति । कोहल: नाट्यशास्त्रप्रवक्ता, "कोहलो वाद्यभेदे स्यानाटय. शास्त्रप्रवक्तरि ।" इति मेदिनी। श्रवणरिति । अनेकः - बहुभिः, श्रवणः = श्रोत्र:, पेयं = गतव्यम्. आदरेण श्रवणीयम् । बहुभिः = प्रचुरैः, दीः = विशाल:, लोचन:नयनः, दृश्यं = दर्शनीयम् । भवदर्थम् इव = स्वदर्थम् इव, सीतास्वयंवरणं, नाट्यं = नटकर्म, निबद्ध = निमितम् । भाव ओर रससे युक्त प्रत्यक्ष विचित्र चरित्रोंसे युक्त हो, जहाँपर अन्तमें सब पात्र निकल जाते हैं उसे "अङ्क" कहते हैं ।। १९॥ बिन्दु आदिको पीछे कहेंगे। आवश्यक कार्य सन्ध्यावन्दन आदि । गर्भाऽङ्कजो अङ्कके मध्य में प्रविष्ट हो और रङ्गद्वार और आमुख आदिसे युक्त हो और जिसमें बीज और फल हो उस अङ्कको "गर्भाऽङ्क" कहते हैं ।। २० ॥ जैसे बालरामायणमें रावणको कोहल कहता है अनेक कानोंसे पेय (श्रोतव्य), बहुतेरे दीर्घ लोचनोंसे दर्शनीय सीतास्वयंवरण माट्य मानों आपके लिए रचा गया है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy