________________
.
.
.
साहित्वदपणे. .
एक एव भवेदङ्गी शृङ्गारो वीर एव वा। अङ्गमन्ये रसाः सर्वे, कार्यों निर्वहणेऽद्भुतः ॥ १० ॥ चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः ।
गोपुच्छाग्रसमानं तु वन्धनं तस्य कीर्तितम् ॥ ११ ॥ ख्यात रामायणादिप्रसिद्ध वृत्तम् । यथा-रामचरितादि । सन्धयो पक्ष्यन्ते । नानाविभूतिभिर्युक्तमिति महासहायम् । सुखदुःखसमुद्भूतत्वं रामयुधिष्ठिरादिवृत्तान्तेष्वभिव्यक्तम् । राजर्षयो दुष्यन्तादयः । दिव्याः श्रीकृष्णादयः । दिव्यादिव्य:-यो दिव्योऽध्यात्मनि नराभिमानी । यथा श्रीरामचन्द्रः ।
_ गोपुच्छाप्रसमाप्रमिति 'क्रमेणाङ्काः सूक्ष्माः कर्तव्याः' इति केचित् । अन्ये त्याहुः- यथा गोपुच्छे केचिद्वाला हस्वाः केचिदीर्घास्तथेह कानिचि. कार्याणि मुखसन्धौ समामानि कानिचित्प्रतिमुखे। एवमन्येष्वपि कानिचित्कानिचित् इति ।
प्रत्यक्षनेतचरितो रसमावसमज्ज्वलः। ___. नाटके अङ्गी-प्रधान, रस एक एक, स च शृङ्गारो वीर एव वा भवेत् । अन्ये अपरे, रसाः- हास्यपादयः । बझम् = बप्रधानम । निर्वहगे - निर्वहणसन्धी; अमृतरसः कार्यः= कर्तव्यः ॥१०॥
चत्वारः पञ्च वा जनाः, मुख्या:-प्रधानानि,. कार्यव्यापृतपूरुषाः कर्मतत्परजना भवेयुः । तस्य = नाटकस्य, गोपुच्छाग्रसमान = गोपुच्छाअतुल्यपूर्वभागं, बन्धनं - बन्धः, कीतितकषितम् । क्रमेणाऽवाः, सूक्ष्माः = लघवः । अन्ये त्वाः। बालाः = रोमाणि । समाप्तानि = अवसितानि ॥ ११ ॥
अकुलक्षणमाह-प्रत्योति। प्रत्यक्षनेतृचरितः = प्रत्यक्षम् (अपरोक्षम् ) नेतुः ( नायकस्य ) चरितं (चरित्रम् ) यस्मिन् सः। रसभावसमुज्ज्वलः = रस: (ममारादिभिः) भावः (नायिकानायकाऽफूर्तः) समुज्ज्वलः ( सुप्रकाशः) ।
अली ( प्रधान रस) एक ही होना चाहिए शुल्गार या वीर । अन्य सब रस अड्ग ( अप्रधान) होते हैं । निर्वहण सन्धिमें अद्भुत रस होना चाहिए ॥१०॥ ... नाटकमें चार वा पाँच मुख्य पुरुष कार्य में लगे रहते हैं । गोपुच्छके बनमायके समान अढोंको क्रमसे सूक्ष्म करना चाहिए या जैसे गोपुच्छमें कुछ बाल छोटे और कुछ छम्बे होते हैं वैसे ही इसमें कुछ कार्योको मुखसन्धिमें और कुछ कार्य प्रतिमुखसन्धिमें समाप्त करना चाहिए ऐसी भी व्याख्या की जाती है ॥ ११॥ . . नायकका चरित्र प्रत्यक्ष होना चाहिए, रस और भाव उज्ज्वल अपेक्षित है।