SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे tea वविक्रयादो तर्जनीतालनेन दशसंख्या दिवत्सूचन नबुद्धिवेद्यो व्ययं न भवति, सूचनबुद्धेरपि सङ्क ेतादिलौकिक प्रमाण सापेक्षत्वं नानुमानप्रकारताङ्गीकारात् । यच्च 'संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः' इति केचित् । तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता । ३८४ : एव, प्रवृत्तं = सभवात् इत्थच अर्थापत्तिरनुमानप्रमाणरूपा, व्यङ्ग्यानां पूर्वयुक्त्या अनुमानाविषयत्वेन हेतुना नाऽर्थापत्तिविषयत्वमिति सिद्धम् इति भावः । व्यङ्गघानां सूचना वेद्यत्वं निरस्यति - किचति । वस्त्रविक्रयादी = वसवविक्रयादौ, तर्जनीतोलनेन = देशिन्युत्क्षेपदर्शनेन, दशसंख्यादिवत्, सूचनावुद्धिरेद्योऽपि = सूच्यत्नेन इति सूचना (हस्त चेष्टाऽऽदिरूप : संकेतः) तद्बुद्धिवेद्य: (सूचनाव्यापारज्ञानविषयोऽपि ) व्यङ्गाऽर्थ इति शेषः, न भवति सूचनवेद्योपि ( तबुद्धिजन्यबोधविषयः ) अपि, अयं = व्यङ्गघार्थः, न भवति । तादृश्याः सूचनबुद्धेरपि, संकेतादिलौकिक प्रमाणसापेक्षत्वेन = सङ्केतादि ( सङ्केतप्रभृति ) यत् लौकिकप्रमाणं ( लोकसिद्धप्रमितिकरणम् ) तत्साऽपेक्षत्वेन ( तदपेक्षिस्वेन ), अनुमानप्रकारताऽङ्गीकारात् = अनुमानभेदत्वाऽभ्युपगमात् यत्रोऽवं तर्जनी तत्र दशसंख्येति व्याप्तेरिति शेषः । व्यङ्गस्याऽनुमानगम्यत्वात् अनुमानप्रकार सूचना बुद्धिवेद्यस्वमपि निरस्तं भवतीति भावः । सादिव्यङ्गघाऽस्य स्मृतिरूपत्वाऽभावं प्रतिपादयति । यच्चेति । केचित् = केपि विद्वांस, रसादिबुद्धिः - रसादिज्ञान ( पक्ष: ), स्मृति: ( साध्यम् ), सस्कारजन्यत्वात्=भावनाख्यं संस्कारजन्यज्ञानत्वात्, ( हेतु: ), इत्यनुमानेन रसादिव्यङ्ग्यार्थ : ज्ञानस्य स्मृतिरूपत्वं प्रतिपादयन्ति तत्राऽरि तन्मतेऽपि प्रत्यभिज्ञायां- "सोऽयं देवदत्त " इत्यादिज्ञानरूपायाम, अनैकान्तिकतया = साध्यं बिना विद्यमानतया, हेतोः = संस्कार. जन्यज्ञानत्वस्य, आभासता । ( हेतु ) न्याय के व्यतिरेक व्याप्तिवाले अनुमानमें अन्तर्भूत है। इस प्रकार व्यंग्य अर्थ अनुमानसे वेद्य नहीं हो सकता है, यह पहले ही कह चुके हैं । किचेति । वस्त्रविक्रय आदिमें तर्जनी उठानेसे दश संख्या आदिकी सूचना होती है वह सूचना बुद्धि भी सङ्केत आदि लौकिक प्रमाणमें अपेक्षा रखनेसे अनुमानका ही भेद माना गया है, तब तोध्यंग्य अर्थका बोध पूर्वोक्त युक्तिसे उससे भी नहीं हो सकता है । N यच्चेति । कुछ विद्वान् वासना संस्कारसे उत्पन्न होनेसे रस बादिके ज्ञानको स्मृति मानते हैं । उसमें अनुमानका ऐसा आकार होता है- रसादिज्ञानम् ( पक्षः ) स्मृति: ( साध्य ), भावनाऽऽख्यसंस्कारजन्यज्ञानत्वात् ( हेतु ) । इसमें भी "सोऽयं देवदत्तः" इत्यादि प्रत्यभिज्ञामें अनैकान्तिक ( सव्यभिचार ) होनेसे हेत्वाभास है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy