SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः ३८३ व्यक्तिवादिना चाधमपदसहायादामेषैषां : पदार्थानां व्यञ्जकत्वमुक्तम् , तेन च तत्कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानम् ? एतेनापत्तिवेद्यत्वमपि व्यङ्गथानामपास्तम् । अर्थापत्तरपि पूर्वसिद्धण्याप्ती. च्छामुपजीव्येव प्रवत्तेः। यथा-'यो जीवति स कुत्राऽप्यवतिष्ठत्ते, जोवति चात्र गोष्ठयामविद्यमानश्चंत्रः' इत्यादि । . निदोषत्वेन व्यञ्जनावादिमतमुपस्थापयति-व्यक्तिवादिना चंति। व्यज्यतेऽर्थोऽनयेति व्यक्तियंजना । व्यक्तिवादिना व्यञ्जनावादिना, अधमपदसहायानाम् एव = अधमशब्दसहचारिणाम् एव, एषां = पूर्वोक्ताना, पदार्थानां = चन्दनच्यवनावीना, व्यञ्जकत्वं = व्यङ्ग्याऽर्थप्रतिपादकत्वम् , उक्तम् । तेन च- अधमपदेन च, तत्कान्तस्य = तस्या नायकस्य, अधमत्वं = नीचत्वं, प्रामाणिकत्वं - प्रमाणविषयत्वं, न वेति, कथ = केन प्रकारेण, अनुमानम् । इत्थं च हेतोः सन्दिग्धत्वाद कयमनुमानम् इति भावः। ___ व्यङ्ग्यानामापत्तिवेद्यत्वं निरस्यति-एतेनेति। एतेन = हेतोरामासत्वेन, ब्यङ्ग्याना = व्यञ्जनावृत्तिप्रातपाद्यानाम् अर्थानाम् , अर्यापत्तिवेद्यत्वम् - अर्थापत्ति: ज्ञयत्वम्, अपास्तं = निरस्तम् । अयं भावः । मीमांसकाः अर्थापत्तिनामकं पञ्चमं प्रमाणे मन्यन्ते । उपपाद्यज्ञानेन उपपादककल्पनम् मर्यापत्तिः । "पीनो देवदत्तो दिवा न भक्तो" इत्यत्र दिवाऽभुजानस्य रात्रिभोजनं विनानुपपन्नम् उपपाद्य पीनस्वम् । रात्रिभोजनं च उपपादकम् । तथाच उपपाद्यज्ञान करणम् । उपपादकज्ञानं च फलम् । मैयायिकमठे व्यतिरेकव्याप्त्या अनुमाने अन्तर्भावात् अर्यापत्तिः न प्रमाणान्तरम् । तथा च अर्थापत्तेरपि पूर्वांसद्धब्याप्तीच्छां-पूर्वसिद्धा (प्रथमनिष्पन्ना ) याव्याप्तीच्छा ( ब्याप्तिग्रहः ), ताम् उपजीव्य एव = आश्रित्य एव, प्रवृत्तेः समवाद । अर्थापत्तिमुदाहरति-'य इति । यो जीवति स कुत्राप्यवतिष्ठते, जीवति पात्र गोष्ठ्यामविद्यमानश्चरः। अस्या गोष्ठ्याम विद्यमानो जीवी चैत्रः कुत्राऽपि विद्यते, नो चेव बीवनाऽसस्वाद इत्यस्या अर्यापत्तेरनुमानरूपत्वात व्याप्तीच्छा व्याप्तिग्रहम् , उपजीव्य एव आश्रित्य व्यङ्ग्य अर्थ अर्यापत्तिसे जाना जाता है यह कथन भी हेत्वाभास होनेसे खण्डित हो गया। मीमांसासम्मत अर्यापत्ति प्रमाणका न्यायके अनुसार अनुमानकी व्यतिरेकव्याप्तिमें अन्तर्भाव होता है । अर्थापत्ति का पूर्वसिद्ध व्याप्तिग्रहका आश्रय करके प्रवृत्ति होती है जैसे कि-"जो जीता है. यह कहों रहता है इस सभामें न रहते हुए भी चंत्र जीता है" इत्यादि । देवदत्तके जीते रहनेपर भी इस सभामें न रहनेसे उसकी अन्यत्र सत्ता मीमांसाके अर्यापत्ति प्रमाणसे वेद्य है, यह अर्थापत्ति- "इस सषामें अविद्यमात्र : जीवित यंत्र (पक्ष ), कहीं भी रहता है (साध्य), नहीं तो उसका जीवन नहीं होने से
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy