SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ २८२ साहित्यदर्पण .. ननु वक्त्रायवस्थासहकतत्वेन विशेष्यो हेतुरिति न वाच्यम् । एवंविषव्याप्त्यनुसंघानस्याभावात् । विश्वंविधानां काव्यानां कषिप्रतिमामात्रजन्मनां प्रामाण्यानावश्यकत्वेन संदिग्धासिद्धत्वं हेतोः। विरहस्यले = निःशेषाधिपदानां संभोगमन्यत्वबोधाभिप्रायाऽभावस्पले, व्यभिचार: अनेकान्तिकः । हेतुविशेषणेन व्यभिचाराऽभाव इत्याशय दूषयति-नन्विति । वक्त्रायवस्थासहकृतत्वेन = वक्त्रादेः (प्रतिपादक अनादेः) अवस्थासहकृतत्वेन ( दशासहकृतस्वेन) हेतुः = साधकः, चन्द च्यवनाविरिति भावः, विशेष्यः = विशेषणीयः, वक्त्री गशीमवस्था प्राप्य तमोतवती सा अवस्था हेतोविशेषणीकर्तव्यतिभावः, इति, न वाध्य = न कथनीयम् । ____तत्र हेतुमुपन्यस्यति-एवंविघेति । एवंविधव्याप्त्यनुसन्धानस्य = एतादर्श: विशेषणघटितव्याप्त्य सन्धानस्य अभावाद - विरहाद न हि पचे तादृशं विशेषणमस्तीति, अतोऽत्र अनुमानेन व्यङ्ग्यार्थबोधेन व्यभिचारः। तादृशाऽनुमाने हेतोः सन्दिग्धत्वमपि प्रदर्शयति-किञ्चति । कि = अपर च, एवंविधानाम् - एतादृशाना, कविप्रतिमामात्रजन्मना ! कविकल्पनामात्रप्रसूतानी, काव्याना = रचनानां, प्रामाण्याऽनावश्यकत्वेन = प्रामाण्यस्य (प्रमाणभावस्य ) अनावश्यकत्वेन ( आवश्यकत्वाऽभावेन ); हेतोः = धनस्य, सन्दिग्धाऽसिमत्वम् । हतो सन्दिग्धत्वमिति भावः । संभोगके कारण हुई है ऐसा मान न होनेके स्थलमें व्यभिचार ( अनेकान्तिक) दोष ही पाता है । यदि कहें कि वनी ( नाविका ) ने जैसी अवस्थाको प्राप्त कर बता कहा उस अवस्थाको हेतु ( चन्दन च्युति बोदि) का विशेषग बनायेंगे ऐसा भी नहीं कहना चाहिए क्योंकि व्याप्तिका ऐसा अनुसन्धान (शब्दसे उपस्थित में होनेसे) नहीं हो सकता है। केवल कविप्रतिमासे उत्पन्न ऐसे काव्योंका सामान्य आवश्यक नहीं होनेसे हेतु भी सन्दिग्धाऽसिद्ध होता है। व्यक्ति (व्यञ्जना ) माननेवालेने "अधम" पदो युक्त ही चन्दनच्यवन आदि इन पदार्थीको व्यंधक वर्षका प्रतिपादक बतलाया है । धर्म पदसे उसके नायकका अधमत्व-प्रामाणिक है कि नहीं ऐसे सन्देहके बने रहनेसे कैसे - अनुमान होगा?
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy