SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः .. ३८१ तञ्चात्रेवाभिहितन स्वकान्तस्नहनाऽपि संभवतीत्यनेकान्तिको हेतुः।। ___ यच्च 'निशेषच्युतचन्दनम्-' इत्यादौ ( ७५ पृ०) दूत्यास्तत्कामुकोपभोगोऽनुमीयते तत्कि प्रतिपाद्यतया दृत्या, तत्कालसंनिहितैर्वान्यः, तत्काव्यार्थभावनया वा सहृदयः । आद्ययोर्न विवादः । तृतीये तु. तथाविधाभिप्रायविरहस्थले व्यभिचारः। तस्या = वक्तृनायकायाः, परकामुकोपभोगस्य = पतोतरकामिसमागमस्य, लिङ्गिनः= साध्यस्य, लिङ्ग = हेतुः, इति उच्यते । . तथा चाऽत्राऽनुमानं-दृष्टि हे प्रतिवेशिनी"त्यादिपद्यस्य वक्त्री नायिका ( पक्षः ), परपुरुषसंगता ( साध्यम् ) एकाकिकत्वेन स्रोतोगमनात्तन्वालेखनवस्वाच्च ( हेतुः ) इति । तच्च = तादृशं लिङ्गं च । अत्रैव = अस्मिन् पद्य एव, अभिहितेन = "प्रायेणाऽशिशो:०" इत्यादिना कथितेन, स्वकान्त नेहेन अपि = स्पीयपतिप्रेम्णा अपि,. संभवति, इति = अ(न) कारणेन, अनेकान्तिकः = सव्यभिचारः, हेतुः साधनम् ।। अन्यस्मिन्नदाहरणेऽपि व्यभिचारं दर्शयति- यच्चेति । यच्च "निःशेषच्युतचन्दनम् इत्यादो, दूत्या: सन्देशहरायाः, तत्कामुकोपभोगः नायिकाकामिसमागमः, सनु. मीयते = अनुमितिविषयीक्रियते। तत् अनुमानं, प्रतिपाद्यतया-बोद्धव्यतया, दूत्या = सन्देशहरया, अनुमीयते, अथवा तस्कालसंनिहितः = पूर्वोक्तपद्यकथनसमसमयवर्दिभिः, अन्यः = अपरंजनैः, अथवा तत्काव्याऽर्थभावनया-तत्पद्याऽर्थविचारंणणं, सहृदयः = हृदयालुभिः अनुमोयते। अनुमानस्वरूप च-दूती (पक्षः), नायिकाकामुकोपभोगवती ( साध्यम् ), चन्दनच्यवनादिः ( हेतु: ), इति । आद्ययोः पूर्वस्थितयो: यो: पक्षयोः दूत्यां, तत्कालसन्निहितेषु अन्येषु च.न विवादः = नो विप्रतिपत्तिः, चन्दनच्यवनादीना स्नानादिनाऽपि संभवात् । तृतीये तु = सहृदयपक्षे तु, तथाविधाऽभिप्राय( हेतु)। ऐसा कहना उचित नहीं, नलको गॉठोंसे शरीरका विदारण और अकेली जलाशयमें जाना यह हेतु इसी पद्यमें कहे गये अपने पतिके स्नेहसे भी संभव है अतः यहाँपर यह हेतु अनेकान्तिक अर्थात् सव्यभिचार है। जो कि निःशेषच्युतचन्दनम्", इत्यादिमें दूतीका नायिकाके कामुकका उपभोग अनुमित होता है, चन्दनच्युति आदि इसमें हेतु है, अनुमानका स्वरूप हैप्रतिपावा दूती ( पक्ष ), नायिकाके कामुकके साथ उपभोग करनेवाली है ( साध्य ), . स्नान वादिसे विलक्षण चन्दनकी च्युतिसे ( हेतु) । वह अनुमान बोद्धव्य होनेसे दूतीसे; . उस समय समीपस्थ अन्य जनोंसे । इस काव्यके अर्थकी भावनासे सहृदयोंसे किया जाता है ? पूर्वस्थित दोनों पक्षोंमें अर्थात दूती वा उस समय निकटस्थित अन्यजनोंमें कोई विवाद नहीं, क्योंकि चन्दनका मिट जाना आदि विषय स्नान आदिसे भी हो सकते है। तीसरे बर्वाद सहयोंके पक्ष में तो बसायभिप्राय अर्थात दूतीकी बंसी स्थिति
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy