SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ३८. साहित्यदर्पणे नेकान्तिकत्वात् ।. 'एवंविधोऽर्थ एवंविधार्थबोधक एवंविधार्थत्वात, यन्नव तन्नैवम्' इत्यनेमानेऽप्याभाससमानयोगक्षेमो हेतुः । 'एवं विधार्थत्वात्' इति हेतुना एवंविधानिष्ठसाधनस्याऽप्युपपत्तेः । तथा 'दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाऽप्यस्मद्गृहे-' इत्यादौ (३०९ पृ०) नलग्रन्थीनां तनूल्लेखनम् , एकाकितया च स्रोतोगमनम, तस्याः परकामुकोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते; ___ व्यभिचारभयेन पक्षमात्र हेतुकवस्त्वलङ्काराऽनुमानमाह-एवमिति । एवंविधोऽर्थ:"भम धम्मिअ" इत्यादी गोदावनीकुञ्जसमीपे भ्रमणविधिरूपोऽर्थः (पक्षः ), एवं विधाऽर्थबोधकः-तत्र भ्रमणाऽभावरूपनिषेधाऽर्थबोधकः ( साध्यः ). एवंविधाऽर्थत्वात्गोदावरीकुञ्जसमीपे सिंहागमनरूपाऽर्थत्वात् ( हेतुः ), यन्वैवं, तन्नवम् अर्थात् देवदत्तो भवतीति वाक्यार्थत्वात ( दृष्टान्तः )। इत्यनुमानेऽपि = पक्षमात्रहेतुकवस्त्वलङ्काराऽ: नुमानेऽपि, आभाससमानयोगक्षेमः = आशससमाने ( हेत्वाभाससमाने ) योगक्षेमे अलब्धलाभ लब्धपरिपालने ) यस्य सः, तादृशो हेतुः ( साधनम् ) हेत्वाभास, इति भावः । यतः "एवंविधाऽयंत्वात" इति हेतुना, एवंविधाऽनिष्ठार्थसाधनस्य अपि = एतादृशाऽनिष्ठार्थहेतोरपि, उपपत्तेः = संभवाद, अनिष्टः = वक्तरनभीष्टः। . उदाहरणान्तरे व्यभिचारं दर्शयति-तथेति । तथा = तेनैव प्रकारेण यत दृष्टि हे प्रतिवेशिनि ! ० इत्यादी नलगन्थीनां = नलतृणपर्वणां, तनलेखनं = शरीरविदारणम्, "तनूल्लिखनम्" इति लेखनं व्याकरणविरुवं, "तन्नलेखनम्" इति प्रयोगेण भाव्यम् । एकादितया = एककत्वेन, स्रोतोंगमनं = जलाशयगमनम्, एतच्च पुरुषके होनेपर भी ऐसा हो सकता है, अर्थात त्रास करनेवाला अपने कृत्यसे चक्रवाकोंका विघटन और न करनेसे संयोजन करता है इसप्रकार यह हेतु अनेकान्तिक (सव्यभिचार ) है। अब दूसरा अनुमान दिखलाते है-इस प्रकारका अर्थ, अर्थात "भम धम्मि०" इस पद्यमें गोदावरीके कुञ्जके समीपमें भ्रमणविधिरूप अर्य ( पक्ष), ऐसे अर्थका बोधक है अर्थात वहाँपर भ्रमणके अथावरूप निषेध अर्थका बोधक है ( साध्य ) ऐसा अर्थ होनेसे अर्थात् गोदावरीके कुञ्जके समीपमें सिंहका आगमनरूप अर्थ होनेसे ( हेतु ), जो ऐसा नहीं है वह एसा नहीं है अर्थात् देवदत होता है ऐसे वाक्यार्थके समान दिष्टान्त ) ऐसे अनुमानमें भी हेत्वाभासके समान कार्य होता है, क्योंकि "एवं. 'विधाऽर्थत्वात्" ऐसा अर्थ होनेसे ऐसा कहनेसे ऐसे अनिष्टार्थ रूप साधनको भी ले सकते हैं, अतः यहाँ भी हेत्वाभास ही है। वैसे ही "ष्टि हे प्रतिवेशिनि ! क्षणमिहाऽप्य. स्मद्गृहे." इत्यादिमें नलोंकी गांठोंसे शरीरका विदारण, अकेली होकर जलाशयमें जाना, उस नायिकाका परपुरुषका उपमोगरूप साध्यका साधन कहा है इसमें अनुमानका ऐसा स्वरूप होगा-"दृष्टि हे प्रतिवेशिनि" इत्यादि पदस्य वक्त्री नायिका (पक्ष), परपुरुषसंगता (साध्य ); एकाकित्वेन स्रोतोगमनाद तन्वालेखनवत्वाच्च
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy