SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ३०८ - साहित्यदर्पणे बोधकयोरर्थयोः कश्चित्संबन्धोऽस्त्येव । तंतश्च बोध कोऽर्थो लिङगम , बोध्यश्च लिको, बोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव । सपक्षसत्त्वविपक्षव्यावृत्तत्वे अनिबद्ध अपि सामर्थ्यादवसेये। . . .. तस्मादत्र याच्यालिकरूपाल्लिनिनो व्यग्यार्थस्यावगमस्तद'नुमान एव पर्यवस्यति' इति । तन्न, तथा छत्र 'भम धम्मिअ-' इत्यादौ गृहे श्वनिवृत्त्या विहितं भ्रमणं 'गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति' इति यद्वक्तव्यं, तत्रानकान्तिको हेतुः। भीरोरपि गुरोः प्रभोर्वा निदेशेन प्रसङ्गः, स्यात् = अतिव्याप्तिः स्यात, इति = अस्मात्कारणात, बोध्यबोधकयोः साध्यसाधनयोः, अर्थयो:-पदार्थयोः, कश्चित् सम्बन्धः वारीत्यरूपः अस्त्येव । ततश्च बोधक: अर्थ:-लिङ्ग, बोध्यश्च लिगी । बोधकस्य च = गोदावरीतीरे सिंहसस्वरूपस्य अर्थस्य; पक्षसत्त्वं = गोदावरीतीररूपपक्षसत्त्वं, निबद्धमेव । निबद्धम् एव = वकत्र्या नायिकया प्रतिपादितमेव । सपक्षसत्त्वविपक्षव्यावृत्तत्वे - अरण्यसत्त्वगृहव्यावृत्तत्वे, अनिबद्धे अपिअकथिते अपि, सामर्थ्यात् अव्यभिचारिसहचारात्, अबसेये-ज्ञातव्ये । तस्मादर यद्वाच्याऽ. र्थात् लिङ्गरूपात = भ्रमणविधिरूपात, लिङ्गिनः = व्यङ्ग्याऽर्थस्य भ्रमणनिषेध रूपस्य, अवगमः = ज्ञानम्, तत् अनुमाने एव = अनुमानप्रमाणे एव, पर्यवस्यति = पर्यवसितो भवति ।" इति । महिमभट्टमतं. खण्डयति-तन। तथाहि अत्र = "भम धम्मि" इत्यादी गृहे खनिवृत्या विहितं भ्रमणं गोदावरीतीरे सिंहोपलब्धः = सिंहप्रायः, अभ्रमणम् अनुमाग्र्यात = सहृदयेष्विति शेषः, अनुमानं यथा-गोदावरीतीरं, भीरुभ्रमणाऽयोग्य, सिंहसत्त्वात, यनवं तन्वं यथा गृहम् इति यद्वक्तव्यं तत्र अनेकान्तिकः = साध्यव्यभिचारी हेतुः, यतः भीरोरपि० गमनस्य संभवात । महानस आदिमें रहनेवाले तथा विपक्ष अर्थात् जलद आदिमें न रहनेवाले लिङ्ग (हेतु)से लिंङगी ( साध्य )के ज्ञानको अर्थात् "पर्वतो वह्निमात्र मात्" पर्वन वह्निवाला है धूम होनेसे, ऐसे ज्ञानको अनुमान कहते हैं। अनुमानसे वाच्यसे असम्बद्ध अर्थकी प्रतीति नहीं होती है, असम्बद्ध अर्थकी प्रतीति मानेगे तो अतिप्रसङ्ग अतिव्याप्त) होगा इस कारणसे बोध्य ( साध्य ) और बोधक ( साधन ) पदार्थोका कोई सम्बन्ध है हो । प्रकृतमें 'भ्रम धार्मिक." यहां पर परीत्यसम्बन्ध है । तब बोधक अर्थ लिङग ( हेतु ) और बोध्य अर्थ लिङगी (साध्य ) है । "गोदावरीतीरे भीरुणा धामिकेण न भ्रमणीयं, तत्र सिंहसत्त्वात्" अर्थात् गोदावरीके तीरमे डरपोक धार्मिकोंको भ्रमण नहीं करना चाहिए वहां सिंहके होनेसे ऐसे अनुमानमें बोधक ( हेतु ) अर्थ सिंहका रहना है उसका धार्मिक रूप पक्षमे वृत्तित्वका नायिकाने प्रतिपादन ही किया है, सपक्षसत्त्व (सपक्ष अर्थात् अरण्य आदिमें रहना) और पक्ष गृहादिमें व्यावृत्तस्वको नही कहा है तो भी उन्हें
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy