________________
पञ्चमः परिच्छेदः
जगदवतु कोकयुनोर्विघटनसंघटनकौतुकी कृष्णः ।।
इत्यादौ च रूपकालङ्कारादयोऽनुमेया एव । तथाहि-'अनुमानं नाम पक्षसत्त्वसपनसत्त्वविपक्षव्यवृत्तत्वविशिष्टाल्लिङ्गालिङ्गिनोज्ञानम्। ततश्च वाच्यादसंबद्धोऽर्थस्तावन्न प्रनीयते । अन्यथाऽतिप्रसङ्गः स्यात्, इति बोध्य(प्राक् मुक्तं = त्यक्तं, पश्चात् पुन विहितम् (आच्छादितम् ) राधिकावदनम् (राधिका. मुखम ) येन सः. अत: कोकयूनोः (चक्रगकदम्पत्योः) विघटनसंघटनकोनकी (वियोजन. संयोजनकौतुकशाली ), कृष्ण = वासुदेव , जगत = लोकम्, अवतु - रक्षतु । . अयंभावः । रात्री चक्रवाकदम्पत्योवियोगः पुनदिवसे संयोगो भवतीति कविप्रसिद्धिः। राधिका मुखं च चन्द्रसदृशम् । कृष्णेन करतलाभ्यां राधिकावदने मुक्त सति तत्र तत्र चन्द्रबुद्धया रात्रिज्ञानेन कोकदम्पत्योविघटन, पुन: विहिते सति चन्द्राऽ. भावेन राश्यभावज्ञानेन तयोः संघटनम् । अत्र राधिकावदने चन्द्रत्वारोपणे वाच्यत्वाऽभावात रूपकालङ्कारादयः, अनुमेया एव = अनुमितिज्ञेया एव ।
अनुमानं निरूपयति तपाहीति । पक्षसत्त्वविशिष्टात्सपक्षसत्त्वविशिष्टाद्विपक्षव्यावृत्तत्वविशिष्टात्, लिङ्गात (हेतोः, धूमादेः) लिङि गनः (साध्यस्य.वह्नयादेः) ज्ञान. मनुमानम् । सिषाधयिषाविरहविशिष्टसिद्धयमाववान् पक्षः पर्वतादिः । निश्चितसाध्यवान् सपक्षः महानसादिः । साध्याऽभाववान् विपक्षो जलह्रदादिः । तथा च पक्षसत्त्वेन सपक्षसत्त्वेन विपक्षव्यावृत्तत्वेन च विशिष्टात् लिङगात = साधनात, धूमादेः । लिङिगनः= साध्यस्य वह्नयादेः ज्ञानम् अनुमानम् । तथा च "पर्वतो वह्निमान् मात्" इत्यत्र पर्वतः पक्षः, महानसादिः सपक्षः, जलह्रदादिविपक्षः, तत्र धूमो न वर्तते, धूमदर्शनेन पक्षे साध्यरूपो वह्निरनुपीयते ।
ततश्च = अनुपानात्, वाच्यात् = मुख्याऽर्थाद, असम्बद्धः = सम्बन्धरहित अर्थः = पदाऽर्थः, न प्रतीयते = नो ज्ञायते । अन्यथा = असम्बद्धप्रतीतिस्वीकारे, अतिचञ्चल का तलसे राधिकाके मुखको कभी छोड़नेवाले और कभी ढांकनेवाले इसप्रकार चक्रवाकदम्पतिको कभी विघटन (वियोजन ) और कभी संघटन (संयोजन )के कौतुक करनेवाले श्रीकृष्ण जगत्की रक्षा करें"।
. इत्यादिमें रात्रि में चक्रवाक-दम्पतिका वियोग और दिनमें फिर संयोग होता है। राधिका का मुख चन्द्र के सदृश है । - इसप्रकार यहां रूपक अलङ्कार व्यङग्य है । कृष्णके करतलसे राधिकाके मुखको आच्छादित न करनेपर उसमें चक्रवाकोंको चन्द्रबुद्धिसे रात्रिका ज्ञान होनेसे उनका विघटन होता है मानादित करनेपर चन्द्र के अभावसे रात्रिके अभावज्ञानसे ( अर्थात् दिनका ज्ञान होनेसे ) फिर उनका संघटन होता है। इस पद्यमें राधिकाके मुख में चन्द्रत्वके आरोपणमें वाच्यत्वके अभावसे रूपक अलङ्कार अनुमेय ही है। अनुमानका निरूपण करते हैं। पर्वत आदि पक्षमें रहनेवाले सपक्ष अर्थात