SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः जगदवतु कोकयुनोर्विघटनसंघटनकौतुकी कृष्णः ।। इत्यादौ च रूपकालङ्कारादयोऽनुमेया एव । तथाहि-'अनुमानं नाम पक्षसत्त्वसपनसत्त्वविपक्षव्यवृत्तत्वविशिष्टाल्लिङ्गालिङ्गिनोज्ञानम्। ततश्च वाच्यादसंबद्धोऽर्थस्तावन्न प्रनीयते । अन्यथाऽतिप्रसङ्गः स्यात्, इति बोध्य(प्राक् मुक्तं = त्यक्तं, पश्चात् पुन विहितम् (आच्छादितम् ) राधिकावदनम् (राधिका. मुखम ) येन सः. अत: कोकयूनोः (चक्रगकदम्पत्योः) विघटनसंघटनकोनकी (वियोजन. संयोजनकौतुकशाली ), कृष्ण = वासुदेव , जगत = लोकम्, अवतु - रक्षतु । . अयंभावः । रात्री चक्रवाकदम्पत्योवियोगः पुनदिवसे संयोगो भवतीति कविप्रसिद्धिः। राधिका मुखं च चन्द्रसदृशम् । कृष्णेन करतलाभ्यां राधिकावदने मुक्त सति तत्र तत्र चन्द्रबुद्धया रात्रिज्ञानेन कोकदम्पत्योविघटन, पुन: विहिते सति चन्द्राऽ. भावेन राश्यभावज्ञानेन तयोः संघटनम् । अत्र राधिकावदने चन्द्रत्वारोपणे वाच्यत्वाऽभावात रूपकालङ्कारादयः, अनुमेया एव = अनुमितिज्ञेया एव । अनुमानं निरूपयति तपाहीति । पक्षसत्त्वविशिष्टात्सपक्षसत्त्वविशिष्टाद्विपक्षव्यावृत्तत्वविशिष्टात्, लिङ्गात (हेतोः, धूमादेः) लिङि गनः (साध्यस्य.वह्नयादेः) ज्ञान. मनुमानम् । सिषाधयिषाविरहविशिष्टसिद्धयमाववान् पक्षः पर्वतादिः । निश्चितसाध्यवान् सपक्षः महानसादिः । साध्याऽभाववान् विपक्षो जलह्रदादिः । तथा च पक्षसत्त्वेन सपक्षसत्त्वेन विपक्षव्यावृत्तत्वेन च विशिष्टात् लिङगात = साधनात, धूमादेः । लिङिगनः= साध्यस्य वह्नयादेः ज्ञानम् अनुमानम् । तथा च "पर्वतो वह्निमान् मात्" इत्यत्र पर्वतः पक्षः, महानसादिः सपक्षः, जलह्रदादिविपक्षः, तत्र धूमो न वर्तते, धूमदर्शनेन पक्षे साध्यरूपो वह्निरनुपीयते । ततश्च = अनुपानात्, वाच्यात् = मुख्याऽर्थाद, असम्बद्धः = सम्बन्धरहित अर्थः = पदाऽर्थः, न प्रतीयते = नो ज्ञायते । अन्यथा = असम्बद्धप्रतीतिस्वीकारे, अतिचञ्चल का तलसे राधिकाके मुखको कभी छोड़नेवाले और कभी ढांकनेवाले इसप्रकार चक्रवाकदम्पतिको कभी विघटन (वियोजन ) और कभी संघटन (संयोजन )के कौतुक करनेवाले श्रीकृष्ण जगत्की रक्षा करें"। . इत्यादिमें रात्रि में चक्रवाक-दम्पतिका वियोग और दिनमें फिर संयोग होता है। राधिका का मुख चन्द्र के सदृश है । - इसप्रकार यहां रूपक अलङ्कार व्यङग्य है । कृष्णके करतलसे राधिकाके मुखको आच्छादित न करनेपर उसमें चक्रवाकोंको चन्द्रबुद्धिसे रात्रिका ज्ञान होनेसे उनका विघटन होता है मानादित करनेपर चन्द्र के अभावसे रात्रिके अभावज्ञानसे ( अर्थात् दिनका ज्ञान होनेसे ) फिर उनका संघटन होता है। इस पद्यमें राधिकाके मुख में चन्द्रत्वके आरोपणमें वाच्यत्वके अभावसे रूपक अलङ्कार अनुमेय ही है। अनुमानका निरूपण करते हैं। पर्वत आदि पक्षमें रहनेवाले सपक्ष अर्थात
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy