SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ३७६ साहित्यदर्पणे . सैवानुमितिपक्षे नो गमकत्वेन ' संमता ।' इति । . इदमपि नो न विरुद्धम् । न ह्य विधा प्रतीतिरास्वाद्यत्वेनास्माकम: भिमता, किन्तु-स्वप्रकाशमात्रविश्रान्तः सान्द्रानन्दनिर्भरः । तेनात्र सिषाधयिषितादर्थादर्थान्तरस्य साधनाद्धतोराभासता। यच्च 'भम धम्मिअ-' इत्यादौ (पृ० २५९) प्रतीयमानं वस्तु। 'जलकेलितरलकरतलमुक्तपुनःपिहितराधिकावदनः । इष्टी- अभिमता, सा एव-सामग्री एव, विभावादिरूपा इति भावः, नः - अस्माकम्, अनुमितिवादिनामिति भावः । गमकत्वेन-रसानुमापकत्वेन, समता-समभिमता । इति । इदमपि - एतस्कथनमपि, नः = व्यजनावादिना, न विरुद्ध - न सविरोधम् । तहि अभ्युपगम्यतेति चेत्तत्राह-नहोति । एवंविधा = एतादृशी, प्रतीतिः = शानम्, अनुमानजनितमिति भावः । आस्वाचस्वेन - आस्वाविषयस्वेन, अस्माकं = व्यञ्जनावादिनां, न अभिनता = न स्वीकृता। भेदं प्रदर्शयति-किनिस्वति । स्वप्रकाशमात्रविश्रान्तः-स्वस्वरूपमात्र विषयीकृतः, सान्द्रानन्दनिर्भरः - निररसुखाऽतिशयः । तेन - तादृशाऽनुतिरास्वादत्वस्वीकारेण, सिसायिषितात् साधयितुमिण्टाद अर्थात- स्वप्रकाशानन्दरूपात, अर्थान्तरस्य = भिन्नपदार्थस्य रामाऽदिनिष्ठसीतादिविषयकरतिज्ञानस्य, साधनात् = अनुमापनात्, आभासता = दुष्टता। इत्यं रसादेस्नुमानाऽगोचरत्वं व्यवस्थाप्य वस्त्वलङ्गाररूपयोर्व्यङ्गययोरपि अनुमानाऽऽगोचरत्वं दर्शयति-पच्चेति । यच्च = "भम धम्मि" इत्यादी, प्रतीयमानं वस्तु "भ्रम" इत्यनेन विधिना "न भ्रम" इति व्यज्यमान वस्तु । जलकेलीति.। जलकेलीत्यादिः । जलकेको (जलक्रीडायाम) राधिकया सहेति भावः। तरले (चञ्चले, जलप्रेरणया इति भावः ) ये करतले (इस्लतले ) ताभ्यां सामग्रीको कारणस्वरूप मानते हो, उसीको हम अनुमितिपक्ष में रसके अनुमापके . रूपमें स्वीकार कर लेते है । ऐसा कहना भी.हम व्यञ्जनावादियोंको विरुद्ध नहीं है। .. अनुमानसे उत्पन्न ऐसे ज्ञानको हम लोग आस्वादविषय नहीं मानते हैं, किन्तु स्वप्रकाशमात्रमें विश्रान्त सान्द्र आनन्दके अतिशयको आस्वादविषय मानते हैं । इस कारणसे यहाँपर सिद्ध करनेके लिए अभीष्ट अर्थसे भिन्न अर्थको सिद्ध करनेसे हेतुकी दुष्टता ( हेस्वाभासता )। अर्थात् रसका अनुमान नहीं हुआ रागगत सीताविषयक अनुराग अनुमित हुआ इसलिए हेत्वाभास हो गया यह अभिप्राय है। .. अब वस्तु और अलङ्गाररूप व्यङ्ग्य अर्थ भी अनुमानसे ग्राह्य नहीं हैं इस विषयका प्रतिपादन करते हैं जो "भम धम्मि" ( भ्रम धार्मिक ) इत्यादिमें "भ्रम" इस विधिसे प्रतीयमान (व्यङग्य ) "न भ्रम" ऐसी वस्तु तथा "जलक्रीडाके समय में
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy