________________
पञ्चमः परिच्छेदः
द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयाऽसिद्ध एव । यच्चोक्तं तेनेव
'यत्र यत्रैवंविधानां विभावानुभावसात्विकसञ्चारिणामभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः' इति सुग्रहैव व्याप्तिः पक्षधर्मता च। ... तथा
'याऽर्थान्तराभिव्यक्ती वः सामग्रीष्टा निबन्धनम् ।
द्वितीयपक्षेऽनुमेयत्वाऽसंभवं प्रदर्शयति-द्वितीयस्त्विति । सामाजिकगतः स्व. प्रकाशानन्दरूपः । तत्र व्याप्तिग्रहणाऽभावाद = साध्यसाधनयोरेकाधिकरणतित्वज्ञानाऽ. भावाद । हेतोः = साधनस्य, भाभासतया = व्यभिचारदुष्टतया, असिद्ध एव = असिद्धनामको हेत्वाभास एव । सीतारूपविभावस्य राममात्रवत्तेनं सामाजिके, अतः स्वरूपाऽ. सिद्धरूपो हेत्वाभासः ।
इदानी विभावनादिव्यापारमागित्वेन हेतु विशेष्य व्यभिचारं वारयित्वा व्यादिन. ग्रहमुपतादयतो महिमभट्टस्य मतं द्रूषयितुमुपक्रमते यच्चोक्तमिति । तेनैव = महिममट्टनेव । यच्च, उक्तम् यत्र यत्र = स्थले, एवंविधानाम = एतादृशाना, विभावादि. व्यापारमागिनामिति भावः। विभावानुमावसात्त्विकसञ्चारिणां = तत्तद्भावानाम, अभिधानं = स्वस्वशब्देनोपस्थाग्नम्, अभिनयो वा = नटचेष्टादिभिपस्थापनं वा, तत्र तत्र = स्थले, शृङ्गारादिरसाविर्भावः, इति ब्याप्तिः = यत्र यत्र धूमस्तत्र तत्र वह्निरिति साध्यसाधनयोः साहचर्यनियमः । . पक्षधर्मता च = व्याप्यस्त्र (धूमादेः) पर्वतादि. पक्षवृत्तित्वम् । सुग्रहा एव = सुखेन ग्रहीतु शक्या एव । तथा च व्याप्त्या सामान्यसिद्रिः, पक्षधर्मतया च विशेषसिद्धिः । यथा वह्निपान धूमादित्या व्याप्त्या सामान्यसिद्धिः, पक्षधर्मतया च पर्वते वह्निमत्त्वादिविशेषसिदिः । तथेति ।
. स्वमतेनाऽनुमानसामग्री प्रदर्शयति-येति । अर्थान्तराऽभिव्यक्ती = अर्थान्त- . रस्य ( रसस्य ) भिव्यक्ती ( आस्वादने) निबन्ध - कारण, वः = युष्माकं, व्यञ्जनावृत्ति स्वीकुर्वतामिति भावः । या, सामग्री = शब्दबोधादिरूप: कारणसमूहः, .
दूसरे पक्षमें व्याप्तिग्रहणके अभावसे हेतुका आभास होनेसे असिद्ध नामका हेत्वाभास ही हो जाता है।
____ जो कि उन्होंने ( महिमभट्टने ) ही कहा हे-"जहां जहां ऐसे ( विभावन आदि व्यापारवाले ) विमाव, अनुभाव, सात्त्विक और संचारी इन भावोंका अपने अपने शब्दसे उपस्थापन धा अभिनव है वहां वहां शृङ्गार आदि रसोंका आविर्भाव होता इस प्रकारसे व्याप्ति ( साध्य और साधनका साहचर्यनियम ) और पक्षधर्मता (ब्याच्या का पर्वत आदि पक्ष में रहना) सुग्रह ही है। वे यह भी कहते हैं
दूसरा अर्थ ( रस आदि ) की अभिव्यक्तिमें तुम (व्यञ्जनाको माननेवाले),जिस .