SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ · साहित्यदर्पणे प्रष्टव्यम्-किं. शम्दाभिनयसमर्पितावभावादिप्रत्ययानुमितरामादिगतरांगाविज्ञानमेव रसत्वेनाभिमतं भवतः, तद्भावनया भावकैर्भाव्यमानः स्वप्रकाशानन्दो वा। आयें न विवादः, किन्तु 'रामादिंगतरागादिज्ञानं रससंझया नोच्यतेऽस्माभिः' इत्येव विशेषः । कमस्वेऽपि सूक्ष्मकालतया शंतपत्तव्यविभेदक्त न लक्ष्यत इति भावः । इति यदुक्तम् "एतदन्तो मामो महिमभट्टपक्षोपन्यासरूपेण उद्धतः । पापण उधतः ।। पूर्वोक्तं महिममट्टमतमनुमानगम्य रसादिज्ञानमिति खुण्डयितुमुपक्रमते तत्र प्रष्टव्यः मिति । प्रश्ने कोटिद्वयं समुपस्थापयति । तत्र प्रथमा कोटिरियं-किमिति । शब्दाs. भिनयेत्यादिः = शब्दः (अन्यकाव्यम् ), अभिनयः (दृश्यकाव्यम्), तयोः समर्पितः (जनितः ) यः विभावादिप्रत्ययः (विभावादीना, प्रत्यय:-शानम् ), तेन अनुमितः ( अनुमितिविषयीकृतः.) यः रामादिगतः ( रामचन्दादिगतः ) रागादिः ( सीतादिविषयानुरागादिः), तज्ज्ञानमेव (तदबोच एव ) भवतः = तव, रसत्वेन = रसरूपेण, अभिमतं = स्वीकृतम् । वा = अथ वा, तद्भावनया - राभादिगतरागादिविप्तया, भावकः = सामाजिक, भाब्यमानः = आस्वाबमानः, स्वप्रकाशानन्दः - स्वेन (आत्मना ) प्रकाशः ( भासनम् ) यस्य सः, बानन्द मानन्दस्वरूपन, भवतो रसत्वेन अभिमत इति लिङ्गव्यत्यनेन पूर्वपदपरामर्शः । आचपमं विविनक्ति-पाच इति । आवे-प्रथमे पड़े, रामादिगतसीता विविषयकानुरागादे रसत्वे, न विवादः, आवयोन विप्रतिपत्तिः । रत्यादेरनुमान व्यञ्जना चेति विवादो नाऽऽपातत इति भावः । रामः सीताविषयकरतिमान सीताविषयककटाक्षादिभावातु, अस्याऽनुमानस्य हेत्वाभासवानिति भावः । किन्तु रामादिगतरागादिशानं - रामादिगतप्रीतादिविषयकाऽनुरागादिज्ञानमनुमानसंमवं, रसंसंशया रसनाम्ना, मोच्यते-नाऽभिधीयते, अस्मामिः-मालवारिकः। तत्र रसाऽभावादिति भावः । ..... . आदिका शान, तब रतिकी अनुमिति अनन्तर वारंवार अनुशीलन, तबरसकी निष्पत्ति होती. है, शीघ्रताके कारण ही सैकड़ों उत्पलपत्रोंके एक ही बार वेधे जानेसे जैसे क्रमका शान नहीं जाना जाता है, उसी तरह इसका भी कम नहीं जाना जाता है । ऐसा.जो कहा है। उसमें पूछना चाहिए शब्द ग अभिनयमै समपित विभाव आदिके ज्ञानसे अनुमित राम आदिमें स्थित राग मादि ज्ञानको ही आप रस मानते हैं अथवा राम आदिमें स्थित राम आदिकी भावनासे सामाजिकोंसे आस्वादन किया जानेवाला स्वतःप्रकाशित आनन्दस्वरूप चमत्कारको? पहले पक्षमें कोई विवाद नहीं है परन्तु राम आदिमें स्थित राग आदिके ज्ञानको हमलोग रस नहीं मानते हैं, यही भेद है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy