________________
पचमः परिच्छेदः
व्यक्तिविवेककारेण हि यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति । 'विभावानुभावव्यभिचारिप्रतीति रसादिप्रतीतेः साधनमिष्यते' । ते हि रत्यादीनां भावानां कारण कार्य सहकारिभूतास्ताननुमापन्त एवं रसादीनष्पादयन्ति । त एव प्रतीयमाना आस्वादपदव गताः सन्तो रसा उच्यन्ते इत्यवश्यंभावी तत्प्रतीतिक्रमः केवलप्राशुभावितयाऽसौ न लक्ष्यते, यतोऽयमद्याप्यभिव्यक्तिक्रम:' इति यदुक्तम् । तत्र
=
"
काvिai विवृणोति - व्यक्तिविवेककारेणेति । व्यक्तिविवेककारेण = व्यक्ति+ विवेकनामक ग्रन्थकारेण महिम बट्टेन, अस्य पदस्य "यदुक्तम्" इति पदद्वयेन सम्बन्धः । 'विभावादिभ्यः = विभावाऽनु पावव्यभिचारिभ्यः याऽपि रसादीनां - वस्त्वलङ्कार रसादीनां प्रतीति: ज्ञानम्, सा=प्रतीति: अनुमान एवं = व्याप्तिविशिष्टपक्षधर्मताज्ञान एव, अन्तर्भवितुम् = अन्तः स्थातुम् अर्हति = योग्या भवति । हि = यस्मात्कारणात् विभावानुभावव्यभिचारिप्रतीतिः = विभावानुभावव्यभिचारिज्ञानं रसादिप्रतीते:रसादिज्ञानस्य, साधनं = हेतु:, इष्यते = अभिलष्यते । हि यस्मात्कारणात्, ते = विभावानुभावव्यभिचार्याकयः, रत्यादीनां = रतिप्रभृतीनां भावानां पदार्थानां यथाक्रमं कारणकार्य सहकारिभूताः सन्तः तान् रसादीन्, अनुमापयन्त एव = = अनुमानेन बोधयन्त एव, रसादीन् = रसप्रभृतीन्, निष्पादयन्ति = बोधयन्ति । त एव हि विभावादय एव हि प्रतीयमानाः = श्रव्यदृश्य काव्ययोर्ज्ञायमानाः, आस्वादपदवीं = चाप, गताः प्राप्ताः सन्तः रसाः, उच्यन्ते कथ्यन्ते । नसु एतादृश कार्यकारणभावस्वीकारे रसादेरस लक्ष्यक्रमव्यङ्ग्यत्वं कथमुपपद्यते ? इत्याशङ्कयाह - श्रवश्यं भावीति । तत्प्रतीतिक्रमः = रसज्ञानपौर्वापर्यम् । अवश्यम्भावी = अवश्यम् भवनशीलः, आशुभावितया = शीघ्रभावित्वेन, केवलम् = एव, न लक्ष्यते = नो ज्ञायते, यतः = यस्मात् कारणात्, अयं = रसादिः, अद्यापि अभिव्यक्तिक्रम: = अभिव्यक्ती (स्फुटसायाम् ) भ्रमः (पौर्वापर्यम् . ) यस्य सः । तत्प्रतीतिक्रमप्रकार एष:- आदी विभावादिलिङ्गज्ञानं ततो रत्यनुमितिः, ततः पुनः पुनरनुशीलनं तत आस्वादः । एतादृश
=
1
-
३७३
=
व्यक्तिविवेककारने विभाव आदिसे जो रस आदिकी प्रतीति ( ज्ञान ) है वह अनुमानमें ही अन्तर्भूत हो जाती है। क्योंकि विभाव, अनुभाव और व्यभिचार भावकी प्रतीति रस आदिको प्रतीतिका साधन मानी जाती है वे विभाव अनुभाव, और सवारी भाव रति आदि भावों यथाक्रम कारण, कार्य और सहकारी होकर उन रस आदिको अनुमान से प्रतिपादन करते हुए ही रस आदिका प्रतिपादन करते हैं। विभाव आदि ही श्रव्य और दृश्यका में जाने जाते हुए आस्वाद पदवीको प्राप्तकर "रस" कहे जाते हैं इसप्रकर उनका प्रतीतिक्रम ( पूर्वाऽपरभाव ) अवश्य है परन्तु शीघ्रताके कारण नहीं जाना जाता है जिससे कि यह अभी भी क्रमको अभिव्यक्तिवाला है अर्थात् पहले विभाव