SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे तीरे लक्षणा । विषयप्रयोजनयायुगपत्प्रतीत्यनभ्युपगमात् । नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्यवसायस्य वा सभवः। नानुमानं रसादीनां व्यङ्गघानां बोधनक्षमम् । आभासत्वेन हेतूनां स्मृतिन च रसादिधीः ॥ ४ ॥ फलफलिनोयिमतेन मीमांसकमतन च पूर्वाऽपरभावं दर्शयति-नीलादीति। नीलमहमजासिषमिति नीलादिसंवेदनाऽनन्तरमेव = नीलादिज्ञानाऽनन्तरमेव, ज्ञातता= प्रत्यक्षज्ञानस्य फलरूपा उत्पद्यते, मीमांसकमतमेतत् । नयायिक मते तु नीलादिज्ञानं व्यवसायः, तदनन्तरमेव नीलो ज्ञात इति फलरूपः अनुव्यवसाय. उत्पद्यते । अतश्च कारणीभूतलक्ष्याऽर्यज्ञानं फलरूपं व्यङ्गयाऽर्थज्ञानमेककालाऽवच्छेदेन न सभवतीति सिद्धम् । काव्यं रसादिमत विभावादिमत्वादि'त्यनुमानेन व्यञ्जनां निरस्यतो महिमभट्टस्य मतमुपस्थाप्य खण्डयितुमुपक्रमते। ___ अनुमानेन रसादिव्यङ्ग्याना प्रतीतिरिति वादिना महिमभट्टानां मतं खण्डयतिनाऽनुमानमिति । अनुमान व्याप्तिविशिष्टपक्षधर्मताज्ञान, हेतूनां साधनानाम्, आमा. सत्वन-व्यभिचारादिदोषग्रस्तत्वेन, व्यङ्गयांनाम् आलङ्कारिकसम्मतव्यञ्जनाप्रतिपाद्यानां, रसादीनां-वस्त्वलकाररसादिरूपाणां, बोधनक्षम-बोधने (प्रतिपादने क्षमं (समर्थम) न । रसादिज्ञानस्य स्मृतित्वं खण्डयति-स्मतिरिति । हेतुनाम् आभासत्वेन रसादिधी:- रसादिज्ञानं च, स्मृतिः - संस्कारमात्रजन्यं ज्ञानं न ॥ ४ ॥ इसी बातको भीमासा और न्यायके मतसे दिखलाते हैं "नीलको मैंने जाना" इस प्रकार नील आदिके प्रत्यक्षज्ञानके अनन्तर उसका फलरूप ज्ञातता वा प्रकटता उत्पन्न होती है यह मीमांसाका मत है। न्यायमतमें "यह नील है" इसप्रकार नील आदिके प्रत्यक्ष ज्ञानके अनन्तर 'नीलको मैंने जाना" ऐसा फलस्वरूप अनुव्यवसाय उत्पन्न होता है। इन दोनोंके मतके अनुसार लक्ष्यपदार्थका ज्ञान कारणस्वरूप है और व्यङ्ग्य अर्थका मान फलरूप है फलतः एक ही समय कारण और कार्यका ज्ञान नहीं हो सकता है । इसी बातको काव्यप्रकाशकारने "प्रयोजनेन सहित लक्षणीयं न युज्यत । ज्ञानस्य विषयो पन्यः फलमन्यदुदाहृतम् ।।" का० प्र० इस कारिकामें कहा है। अनुमानसे रस आदि पदार्थोका बोध होता है ऐसा मत माननेवाले महिमभट्टक मतका उपन्यास कर खण्डन करते हैं -- हेतुओंका व्यभिचार बादि दोषसे युक्त होनेसे अनुमान (व्याप्तियुक्त पक्षधर्मताका ज्ञान, रस आदि व्यय पदार्थाका प्रतिपादक नहीं हो सकता है । इसी तरह स्मृति (संहारमात्रजन्यमान ) मी हेत्वाभास होनेसे रसादि अन्य पदार्थोका बोधन नहीं कर सकती है ॥४॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy