________________
पचमः परिच्छेदः
'न पुनः 'शून्यं वासगृहम् -' इत्यादी ( २४ पु० ) मुख्यार्थबाधः । यदि च 'गङ्गायां घोष:' इत्यादौ प्रयोजनं लक्ष्यं स्यात्, वीरस्य मुख्यार्थत्वं बाधितत्वं च स्यात् । तस्यापि च लक्ष्यतया - प्रयोजनान्तरं | स्यापि प्रयोजनान्तरमित्यनवस्थापातः । न चापि प्रयोजनविशिष्ट एव
प्रकृते मुख्यार्थबाधाऽभावं दर्शयति--न पुनरिति । "शून्यं वासगृहम्" इत्यादी ★ मुख्यार्थबाधः = मुख्याऽयें ( वाच्यायें ), बाघ : ( प्रतिबन्धः ) येन लक्षणया रसप्रतीतिः स्यात् ।
surस्य लक्षण बोध्यत्वाऽङ्गीकारेऽनवस्थादोषमाह-यदि चेति । यदि च 'गङ्गायां घोष" इत्यादी प्रयोजनं-शेस्यपावनत्वादिकं लक्ष्यं = लक्षणाप्रतिपाद्य स्यात् रस्य गङ्गावदनुख्यार्थत्वं तस्य बाधितत्वं च स्यात् यतो मुख्यायंबाध एवं लक्षणा नवति तस्याऽपि लक्ष्यमाणप्रयोजनस्यावि, लक्ष्यतया लक्षणा प्रतिपाद्यतया, प्रयोजनान्तरम् = अन्यत् प्रयोजनं तस्याऽपि द्वितीय प्रयोजनस्यापि, लक्ष्यंतयां लक्षणाप्रतिपाद्यतया, प्रयोजनान्तरम् = अन्यत् प्रयोजनम्, इति= इत्थम्, अनवस्थापात: अनवस्थाप्रसक्तिः । अप्रामाणिकाऽनन्तकल्पनाऽने वस्था । "एवमप्यनवस्था स्याद्या मूळक्षतिकारिणी ।" (का.प्र.)
=
'विशिष्टलक्षणावादिनां मतं दूषयति-न चाऽपीति । प्रयोजनविशिष्ट एव = संत्यपावनत्वरूपप्रयोजन विशिष्ट एव, तीरे तंटे, लक्षणाऽपि न, विषय प्रयोजनयोः = विषय: ( कारणीभूतज्ञानविषय:, तीरादिः ) प्रयोजनं ( फलीभूत ज्ञान विषयः, पावनस्वादिकम् ) तयी, युगपत्प्रतीत्यनभ्युपगमात् = एककालाऽवच्छेदेन ज्ञानाऽनङ्गीकारात् । कारणभूतं तीरं प्राग् ज्ञायते फलमूतं शैत्यपावनत्वादिकं पञ्चाज्ज्ञायते इत्थं च तयोयौगपद्येन ज्ञानासंभव इति भावः ।
"शून्यं वासगृहम्" इत्यादि स्थलमें मुख्य अर्थका बाघ नहीं हैं, इसलिए वहां पर satara नहीं है । यदि "गङ्गाया घोषः" इत्यादि स्थलमें शेष्य पावनत्व
(लक्षणा प्रतिपांच ) होगा और तीरको मुख्यार्थ मानकर अन्वय में बाघितत्व भी होगा, क्योंकि जहाँपर मुख्य अर्थमें बाघ होता है वहीं पर लक्षणा होती है । शैस्य पानवको लक्ष्य मानने से दूसरा प्रयोजन मानना होगा। उस 'प्रयोजनका भी लंक्ष्व मानेंगे तो फिर दूसरा प्रयोजन मानना होगा इसप्रकार अनवस्थादोष होगा ।
प्रयोजनविशिष्ट पदार्थ में लक्षणा होती है ऐसे मतका खण्डन करते हैं-प्रयोजन( शैत्य पावनस्व आदि ) युक्त तीरमें ही लक्षणा होती है यह कहना भी ठीक नहीं हैं । क्योंकि विषय ( कारणीभूत ज्ञानविषय तीर आदि) और प्रयोजन ( फलीभूत ज्ञानविषय शैत्य पावनस्व आदि) इनका एक ही साथ ज्ञान नहीं हो सकता है । कारणभूत ती की पहले प्रतीति होती है और फलभूत शैत्य और पावनत्व आदिकी पीछे प्रतीति होती है ! कारण और कार्यका एक ही वार ज्ञान नही हो सकता है । क्रमसे उनकी प्रीति होती है यह भाव है ।