SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ३७० साहित्यदर्पणे . 'न बोधिका' इति शेषः। नहि कोऽपि रसनात्मक व्यापाराना रसादिपदप्रतिपाद्यः पदार्थः प्रमाणसिद्धोऽस्ति, यमि लक्षणाभिवे बोधयेत म्। 'किञ्च, यत्र 'मलायां घोषः' इत्यादावुपात्तशब्दार्थानां बुभूषनवा. वयोऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाःप्रवेशः। यदुक्तं न्यायकुसुमाञ्जलावुदयनाचार्य: 'श्रु तान्वयादनाकारूवं न वाक्यं प्रन्यदिच्छति। पदार्थान्वयषेधुर्यात्तदाक्षिप्तेन सङ्गतिः॥' रसादेोधासासस्व दर्शयति-न होति । रसनात्मकव्यापाराद्भिन्नः = व्यञ्जनात्मकव्यापाराद्भिश्नः, रसादिपदप्रतिपास, कोऽपि पदार्थः नहि प्रमाणसिद्धोऽस्ति, यम् इमे लक्षणाऽभिधे, बोधयेताम् = प्रतिपादयेताम् । ___ मुख्याऽर्थबावाभावाल्लक्षणाया अप्रसक्ति दर्शयति--किञ्चति । यत्र "गङ्गाया घोषः” इत्यादी = स्थले उपातशब्दार्थानाम् - उच्चारितपदार्थानां, गङ्गाप्रवाहे घोषः ( नाभीपल्ली ) इति वाच्यार्यानाम्, अन्वयः = मिथः सम्बन्धः, बुभूषन् एव = 'पान्तुम इच्छन् एव, अनुपपत्या - असङ्गतिबोधन, बाध्यते-प्रतिबध्यते, तत्रैव हि % रास्मिन् एक हिस्थले, लक्षणायाः, प्रवेशः = निवेशः । . उक्ताऽर्थे उदयनाचार्यसंवादं प्रदर्शयति--अताऽन्वयादिति । श्रुताऽन्वयात् = श्रुतानाम् ( आकणितानाम् ) पदानाम् ( शब्दानाम् ) अन्वयात् = मिथःसम्बन्धात्, अनाकासम् = अन्तरस्य आकाङ्क्षारहितं, वाक्यं पदसमूहः, अन्यत्-पदाऽथान्तरं, न..इति =न वाञ्छति । पदाऽर्थाऽन्वयवधुर्यात् = पदार्थाऽन्वयस्य ( मुख्याऽर्थाऽस्वयस्य) वैधुर्यात् ( अनुपपत्तिग्रहात् ) हेतोः, "गङ्गायां घोषः" इत्यादाविति भावः । तदाक्षिप्तेन = तेन (मुख्याऽर्थन ) आक्षिप्तेन (सम्बद्धन ) तटादिनेति भावः । सङ्गतिः = अन्वय इत्यर्थः । एतेनोदयनाचार्यमतेऽपि मुख्याऽर्थबाघ एव लक्षणेत निरूपितम् । रसन (मास्वादन ) व्यापारसे भिन्न रस बादि पदका प्रतिपाद्य कोई भी पदार्थ प्रमाणसे सिद्ध नहीं है, जिसका ये लक्षणा ओर अभिधा बोधन करें। और फिर "गङ्गायां क" इत्यादि स्थलमें उच्चारित पदार्थोका अन्वय होने में अनुपपरिसे (गङ्गामें आभीर होके न हो सकनेसे) बाधित हो जाता है, वहीं पर लक्षणाका प्रवेश होता है, जिसे न्यायकुसुमाकबलिमें उदयनाचार्यने कहा है-श्रुतपदोंके अन्वयसे आकाङ्क्षासे रहित वाय-अन्यायाऽसे भिन्न पदार्थकी अपेक्षा नहीं करता है। परन्तु जहाँपर "गङ्गायां पोषा" स्यादि स्वछमें पदार्थों के अन्वयमें अनुपपत्ति होती है वहांपर बाक्षिप्त तटादि. रूप लक्षणीय असे सङ्गति हो जाती है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy