________________
क
साहित्यवर्पणे
केवलरूपतया चमत्कारितया च प्रतीतिभेदः। पूर्वपश्चाद्भावेन च कालभेदः। शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाश्रयत्वेन चाश्रयभेदः ।
'कस्स व ण होइ रोसो दण पिाएँ सब्वणं अहरं ।
. सब्भमरपडमग्याइणि! वारिआवामे ! सहसु एहिं ॥ : दर्शयति-केंवलेति । वाच्येऽर्थे केवलरूपतया शब्दाऽर्थमात्रबोधनरूपतया, व्यङ्गयोऽर्थे चमत्कारितया च = चमत्कारप्रतीतिकारितया चेति प्रतीतिभेदः ।
कालभेदं दर्शयति-पूर्वेति । वाच्येऽर्थे पूर्वकालता, व्यङ्गधेऽर्थे उत्तरकालतेति कालभेदः ।
. .आषयविषयादीनाम् = आश्रयस्य, विषयस्य च, इत्यादीनां भेदात् । आधयःमेदं दर्शयति- वाऽभयत्वेनेति वाच्येऽय शब्दाधयत्वेन - शब्दमावाऽधारत्वेन, माथे शब्दतदेकदेशतदर्थवर्णसंघटनावयत्वेन पशब्दः पदं, तदेकदेशः = प्रतिप्रत्ययादिरूपः, तवर्षः-वाच्यलक्ष्यात्मकः, वर्ण:-गुणाऽभिव्यजक: बारसमूह संघटना = रचना च, तवाश्रयत्वेन - तवाधारस्वत आश्रयभेदो भवति ।
विषयभेदमुदाहरति-कस्य हतिः।.... "कस्य पान भवति ऐषो दृष्ट्वा प्रियायाः सवणमधरम् । .
अभ्रमरपाघ्रामिण! बारितवामे । सहस्वेदानीम्॥ (इति संमतच्छाया). . उपनायकदष्टाधरी नायिका प्रति तत्पतिप्रबोधनाऽर्थकस्पाश्चित्सख्या उक्तिरियम् । प्रियायाः = कान्तायाः, अधरम् = बोष्ठ, सवर्ण - दशनक्षतिचिह्नयुक्त, दृष्ट्वा = विलोक्य, कस्य वा = पत्युः, रोषः = क्रोधः न भवति ? सर्वस्यैव भवतीति भावः ।
'गच्य अर्थ में शब्दाऽर्थ मात्रकी प्रतीति होती है, परन्तु व्यङ्गप अर्थमें चमत्कार की भी प्रतीति होती है अतः प्रतीतिभेदसे भी वाच्यार्य और व्यङ्गपाऽयंकी भिमता होती है।
वाच्य अर्थकी पहले प्रतीति होती है व्यङ्गय अर्थकी पीछे प्रतीति होती है अतः कालभेदसे वाच्य और व्यङ्गय अर्थ भिन्न भिन्न है।
- वाच्य अर्थका आश्रयं शब्द है परन्तु व्यङ्गय अर्थका शब्द, शब्दका एकदेश (प्रकृति प्रत्यय आदि), शब्दार्थ (वाच्याऽर्थ लक्ष्याऽर्थ), वर्ण (गुणोंका अभिव्यञ्जक वर्णसमूह ) संघटना (रचना), ये सब. आश्रय होते हैं अतः आश्यभेदसे भी वाच्याऽर्थ पोर व्यङ्गयाऽर्थकी भिन्नता स्पष्ट रूपसे प्रतीति होती है।
विषयभेदका उदाहरण देते हैं । कस्स वेति । (कस्य वा न भवति० ) प्रियाके अधरको व्रणयुक्त देखकर किसे