________________
•३६६
साहित्यदर्पणे वाच्यार्थव्यङ्ग्यार्थयोर्हि पदतदर्थमात्रज्ञाननिपुर्णरपि वैयाकरणैरपि सहृदयैरेव च संवेद्यतया बोद्धृभेदः ।
. 'भम धम्मिम इत्यादौ-' (पृ० २९९ ) कचिद्वाच्ये विधिरूपे निषेधरूपतया, कचित् 'निःशेषच्युतचन्दनम् –' (पृ०७२ ) इत्यादौ निषेधरूपे विधिरूपतया च स्वरूपभेदः। उद्देश्यम्, तदादीनां भेदात् = प्रकारात, व्यङ्ग्यः - व्यजनावृत्तिप्रतिपाद्यः अहः। अभिधेयतः = अभिधाप्रतिपाद्यात् वाच्याऽर्थात्, भिन्नः = भेदयुक्तः ॥२॥
कारिकां विवणोति-चाच्याऽर्थेति । तत्र तावत्प्रथमं बोद्धभेदं प्रदर्शयतिः वाच्याऽर्थव्यङ्गयाऽर्थयोः = वाच्याऽर्थस्य (अभिधाप्रतिपाचार्थस्य ), व्यङग्याऽर्थस्य ( व्यञ्जनाप्रतिपाद्याऽर्थस्य ) च यथासंख्येन-वाच्याऽर्यस्य, पदतदर्थज्ञानमात्रनिपुणः = शब्द-शब्दार्थबोधमात्रप्रवीणः, वैयाकरणः = व्याकरणाऽभिजः, अत्र मात्रपदेन व्यङ्ग्याऽर्थनिरासः । व्यङ्ग्याऽर्थस्य, सहृदयः एक-हृदयालुभिः एव संवेद्यतया = शेयम्वेन, बोधभेदः प्रतिपाद्यभेदः । शब्दं शार्थ - वयाकरणाः सहृदयान जानन्ति परं व्यङ्ग्याऽयं काव्याऽर्थवेत्तारः सहृदया एव जानन्तीति पाश्रयभेद इति भावः । . स्वरूपभेदं प्रदर्शयति-ममेति । "भम धम्मि" इत्यादी "म" "भ्रम" इति विधिरूपे वाच्ये = अभिधाप्रतिपाद्यऽर्थ, निषेधरूपतया - "न भ्रम" इति प्रतिषेधरूपतया। एतद्वपरीत्येन क्वचित् = कुत्रचित "निःशेषच्युतचन्दनम्" इत्यादी "तस्यायमस्याऽन्तिकं न गताऽसि" इति निषेधरूपे वाच्ये "तस्य एव अन्तिकं गताऽसि" इति व्यङ्ग्यस्य विधिरूपतया च स्वरूपभेदः, इति वाच्याऽर्थव्यग्यायोः स्वरूपभेदः । आदिके भेदसे व्यन्य (व्यञ्जना वृत्तिसे प्रतिपाय ) अर्थ अभिधेय (अभिधावृत्तिमे प्रतिपाद्य ) अर्थ अर्थात् वाच्यार्थसे भिन्न होता है ।। २॥
क्रमपूर्वक भेदका उपपादन करते हैं। वाच्य अर्य पद और पदार्थ मात्रके जानने में निपुण वैयाकरण जानते हैं परन्तु व्यय अयं केवल सहृदय जानते हैं, इस. प्रकार वाच्यार्थ और व्यङ्ग्याऽर्थमें बोढाबों भेद हुवा।
"भ्रम धम्मिन" ("भ्रम धार्मिक" ) (पृ० २९९) इत्यादि स्थलमें "भम" (--भ्रम" ) इत्यादि स्थलमें कहीं भ्रमण करों ऐसे विषिरूप वाच्य वर्ष में "मा प्रय" "अर्थात् भ्रमण मत करो" इसप्रकार निषेधरूप होनेसे तपा निःशेषच्युतचन्दनम्" (पृ०७५) इत्यादिमें "तस्याऽधमस्यान्तिकं न गताऽसि" "अर्थात् उस समय के पास तुम नहीं गई हो" इसप्रकार वाच्याऽर्थ निषेधरूप है परन्तु "तस्याऽमस्यैव वन्तिकं गतास अर्थात् "उस अधमके ही समीपमें तुम गई हो" इस प्रकार व्यङ्ग्या शिक्षित है. इस प्रकार वाच्याऽयं और व्यायाऽर्थके स्वरूपमें भेद है।