SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ पनामा परिच्छेदः ... 'गङ्गायां घोषः' इत्यादौ तटाद्यर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्ग्यबोधकता। तेन तुरीया वृत्तिरूपास्यवेति निर्विवादमेतत् । किंचबोद्धृस्वरूपसंख्यानिमित्तकार्यप्रतीतिकालानाम् । आश्रयविषयादीनां भेदाद्भिन्नोऽभिधेयतो व्यङ्गधः ॥ २ ॥ रसाद्यो: सहमावे कारणकायंभावो न भविष्यति । “अन्यथासिद्धिशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वम्" इति कारणलक्षणाऽनुसारेण विभावादिसंसर्गः पूर्ववृत्तित्वा-. कारणरूपः, "प्रागभावप्रतियोगित्वं कार्यत्वम्” इति लक्षणाऽनुसारेण रसादेच कायत्वं, तयोः सहभावे सध्येतरविषाणयोरिव कथं कार्यकारणभाव इति भावः । अय लक्षणाया रसादिबोधे असामर्थ्य प्रतिपादयति-गमायामिति । "गङ्गायां: घोषः" इत्यादी तटावर्षबोधनविरतायाः= तटापर्थबोधनेनविरतायाः ( उपक्षीणायाः सक्षणायाः कुतः -कस्मात, शीतस्वपावनत्वादिव्यङ्ग्यबोधकता? "शब्दबुद्धिकर्मण विरम्य व्यापाराऽभाव" इति पूर्वोक्तनियमेनेति भावः । तेन हेतुना, तुरीया - चतुर्थी, त्तिः = व्यञ्जनाऽऽख्या, उपास्या सेवनीया एव, अङ्गीकार्या एवेति भावः, इत्येतत् निर्विवाद = विवादरहितम् । व्यङ्ग्यार्थस्य वाच्यार्थाद्भिधत्वमुपपादयति-बोदय: स्वरूपेति । बोद्धा प्रतिपादः, ज्ञाता इत्यर्थः । स्वरूपं-प्रकृतिः, संख्या - एकत्वादिः, निमित्तं = कारणं, कार्य-फलं, प्रतीतिः-ज्ञानं, काल:-समयः, तेषाम् । "भेवात" इत्यत्र सम्बन्धः । पूर्वोक्तानामेतेषां भेदात्तथा आश्रयविषयादीनाम् आश्रय:-आधारः विषयः - ही समय में होना मानेगे तो गायके बायें और दाहिने सींगके समान कैसे कार्यकारण भाव होगा? कारण और कार्य में यथाक्रम पूर्वभाव और परभाव होता ही है परन्तु गायके बाएं और दाहिने सींग एक ही बार होते हैं यह अभिप्राय है। इसप्रकार अभिधा और तात्पर्य इन दोनों वृत्तियोंसे रस आदि व्यङ्ग्य अर्थका बोध नहीं हो सकता है, यह सिद्ध हुआ। अब तीसरी वृत्ति लक्षणासे भी रस आदिका बोध नहीं हो सकता है इस विषयको दिखलाते हैं । "गङ्गायां घोषः” इत्यादि स्थलमें लक्षणा तट आदिरूप अर्थमात्रका बोधन करके विरत हो जाती है अतः वह कैसे शीतत्व और पावनत्व आदि व्यङ्ग्य अर्थका बोधन कर सकती है ? इस कारणसे रस आदि व्यङ्ग्य अर्थका बोध करनेके लिये चौथी वृत्ति (व्यञ्जना)को अङ्गीकार ही करना चाहिए इसमें कुछ भी विवाद नहीं है । अब दाच्या अर्थसे मार प्य अर्थका भेद दिखलाते हैं, बोधस्वरूपेति । बोला, स्वरूप, संख्या, निमित्त ( कारण ), कार्य, प्रतीति ( ज्ञान ), काल, आश्रय और विषय
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy