________________
पञ्चमः परिच्छेदः
यावत्कार्यप्रसारित्वात्तात्पर्य न तुलाधृतम् ।।' इति । तयोरुपरि 'शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः' इति वादिभिरेव पातनीयो दण्डः ।
___ एवं च किमिति लक्षणाऽप्युपास्या ? दीर्घदीर्घतराभिधाव्यापारेणापि तदर्थबोधसिद्धेः । किमिति च "ब्राह्मण ! पुत्रस्ते जातः, कन्या ते गर्भिणो" यावत्कार्येति । यावत्कार्यप्रसारित्वात् = यावत्कार्य ( यावद्वयापारम् ) तावत् प्रसरणशीलत्वात् । तात्पर्य = तात्रयंवृत्तिः, तुलाधृतं-तुलया ( तुलायन्त्रेण ) घृत (मापितम्) न = न वर्तते । अयं भावः । तात्पर्य इत्तिःपदार्यससगै बोधयित्वा व्यङ्गयाऽर्थं च बोध, यति, अनः सा न तुलाधता, संसर्गमात्रबोधनेन न नियन्त्रिता, अतो रसादीनां बोधे कृतं व्यञ्जनयेति मतद्वयं खण्डयितुमुपक्रमते-तयोरुपरोति । तयोः = दीर्घीपतराऽभिधाव्यापारेण व्यङ्गयार्थबोध इति वादिनो भट्टलोल्लटस्य, तात्पर्यवृत्यैव व्यङ्गया, चंबोध इति वादिनो धनिकस्येति भावः, उपरि, "शब्दबुद्धिकर्मणां विरम्य व्यापाराला भावः" इति वादिभिः एव दण्डः पातनीयः । अयं भावः । अभिधा सङ्केतिताऽयं बोधः यित्वा विरता सती कथं व्यङ्गयाऽयं बोधयेत् । तथैव तात्पर्यवृत्तिश्च वाक्ये पदानामन्वर्य बोधयित्वा विरता सती कथं व्यङ्गयाऽर्थ बोधयेदिति ।
भट्टलोल्लटमते दूषणान्तरमुद्भावयति-एवं चेति । एवं च = अभिधयेय व्यङ्गयाऽयंबोधस्वीकारे च । किमिति = किमर्थ, लक्षणाऽपि = लक्षणावृत्तिरपि, उपास्या - स्वीकरणीथा, दीर्घदीर्घतराभिधान्यापारेण = पूर्वोक्तेनैव, तदर्थबोधसिबेलक्ष्याऽर्थज्ञानोत्पत्तेः।
.. एवं चाऽत्र दोषान्तरमाह-किमिति चेति । किमिति च = किमर्ष च, प्रवासिनं ब्राह्मणं प्रति-"ब्राह्मण ! पुत्रस्ते जातः" इत्यत्र प्रसादेन हर्षस्य न वाच्यत्वं = अभिधया प्रतिपाद्यत्वम् । एवं "कन्या ते गर्भिणी" इत्यत्र शोकस्य न हैं यावत्कार्यप्रसारित्वात् । जितने कार्य हों उतना तात्पर्यका प्रसार ( फैलाव ) होनेसे तात्पर्य तराजूसे नहीं नापा गया है अर्थात तात्पर्य वृत्ति ही पदार्थोके अन्वयका बोध कराकर व्यङ्गय अर्थ (ध्वनि ) का भी बोध कराती है अतः व्यञ्जनाकी कोई आवश्यकता नहीं है यह भाव है।
ग्रन्थकार भट्टलोल्लट और धनिक दोनोंके मतका खण्डन करते हैंइन दोनोंके ऊपर "शब्दबुद्धि कर्मणां विरम्य व्यापाराऽभावः" इस न्यायको माननेवालोंको ही दण्ड देना चाहिए। अर्थात् सकेजित अयंका बोध कराकर जैसे अभिधा निवृत्त होती है उसी तरह पदाका अन्वय बोध कराकर तात्पर्य वृत्ति भी निवृत्त होती है उनसे रस आदि व्यङ्गय अर्थका प्रतिपादन नहीं हो सकता है।
भट्ट लोल्लटके मतमें दूसरा दोष दिखलाते हैं-जब कि अभिधाका व्यापार दीर्घ और दीर्घतर होता है लक्षणाको क्यों मानते हो ? अर्थात् लक्षणासे होने,