SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ३६० साहित्यवप परिक्षीणा न व्यङ्ग्यबोधिनी । यच केचिदाहुः -- ' सोऽयमिषोरिवं दीर्घदीर्घतरोऽभिधाव्यापारः' इति । यच धनिकेनोक्तम् तात्पर्याव्यतिरेकाच व्यञ्जकत्वस्य न ध्वनिः । अभिहिताऽन्वयवादिभिः = भाट्टमीमांसकैः, अङ्गीकृता=स्वीकृता, तात्पर्याऽख्या= तात्पर्यनामिका, वृत्तिरपि शक्तिरपि, संसर्गमात्रे = पदानां परस्पराऽन्वयबोधमात्रेः परिक्षीणा = विरता सती, व्यङ्गधबोधिनी = व्यङ्गघार्थरसादिप्रतिपादिका न, "शब्द बुद्धिकर्मणां विरभ्य व्यापाराऽभावः" इति नयेनेति शेषः । = अभिधावृत्यैव रसादिबोधो भवतीति भट्टलोल्लटमतमुपन्यस्यति - यच्चेति । 've केचित् = भट्टलीलटादय:, आहुः - कथयन्ति कि तदित्याह - सोऽयमिति । सः = तादृशः, अयम् = एषः, इषोः इव = बाणस्य इव, दीर्घदीर्घतरः- उत्तरोत्तरदीर्घः अभिधाव्यापारः = अभिधावृत्तिकार्यम् इति । अयं भावः । यथा धानुष्केण मुक्तो बाण एकेनैव वेगरूपव्यापारेण शत्रोर्वक्षःस्थलं मित्वा प्राणांश्च हरति तवैव एक एक अभिया व्यापारः सङ्केतितमर्थं प्रतिपाद्य रसादिरूपं व्यङ्ग्याऽयं च बोधयति । तात्पर्यवृत्तिरेव पदानामन्वयं बोधयित्वा रसादिरूपं व्यङ्गयं बोधयतीति धनिकाः मतमुपस्थापयति- यच्चेति । कञ्जकत्वस्य = व्यञ्जनाया, तात्पर्याऽव्यतिरेकात् = तात्पर्यस्य ( तात्पर्य वृत्तेः ) अव्यतिरेकात् ( अनतिरिक्तत्वात् ), ध्वनिः न = ध्वनि: न व्यञ्जनाप्रतिपाद्यः प्रत्युत ध्वनिः तात्पर्यवृत्यैव प्रतिपाद्यों भवतीति भावः । मनु तात्पर्यवृत्तिस्तु पदानामन्वयमात्रे जनयित्वा निवर्तते इत्याशङ्कां परिहरतिसंसर्गमात्र अर्थात् पदार्थोका परस्पर अन्वयमात्रका बोध कर परिक्षीण होती है, वह व्यङ्ग्य ( रस आदि ) का बोधन करनेमें असमर्थ है । अभिधा वृत्तिसे ही रस आदिका बोध होता है ऐसा कहने वाले भट्टलोल्लटा मत उपस्थित करते हैं - यचव० इति बाणके समान अभिधाका व्यापार भी दीघं और तर होता है अर्थात् धनुर्धारीसे छोड़ा गया बाण एकमात्र वेगरूप व्यापारसे शत्रुके • वक्षःस्थलका छेदन कर उसके प्राणों को भी हर लेता है उसी तरह अभिधाका व्यापार : भी सङ्केतित अर्थका बोधन कर रस आदि व्यङ्गय अर्थका भी प्रतिपादन करता है । तापर्य वृत्ति ही पदोंका अन्वयबोध कर रस आदि व्ययका भी प्रतिपादन - करती है ऐसा माननेवाले घनिक आचार्य मतको उपस्थित करते हैं—निक ने जो कहा है - तात्पर्याव्यतिरेकाच्च ० तालर्य ही व्यञ्जक है, अर्थात् व्यङ्गय अर्थका तात्पर्यसे ही बोध होता है, तात्पर्य वृत्तिसे अतिरिक्त ज्ञ्जना नामकी कोई वृत्ति नहीं है । अर्थात् व्यञ्जना से प्रतिपाद्य ध्वनि नहीं है । तात्पर्यवृत्ति तो पदार्थों का अन्वय बोधन कर निवृत्त हो जाती है अत: कैसे उससे ध्वनिका प्रतिपादन होता है ऐसी आशङ्काका समाधान करते i
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy