SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः तदुक्तं ध्वनिकृता 'प्रधानगुणभावाभ्यां व्यग्यस्यैवं व्यवस्थिते । उभे काव्ये, ततोऽन्यद्यत्तचित्रमभिधीयते ॥ इति । इति श्रीमन्नारायगवर गारविदमधुवा-साहित्यार्णवकर्णधार-ध्वनिप्रस्थापनपरमाचार्य-कविसूक्तिरत्नाकराऽष्टादशभाषावारविलासिनीभुजङ्गसान्धि. .. विग्रहिक महापात्र-श्रीविश्वनाथकविराजकृती साहित्यदर्पणे ध्वनिगुणीभूतव्यङ्ग्यात्यकाम्यभेदनिरूपणो नाम चतुर्पः परिच्छेदः । उक्तार्थे ध्वनिकृत्संवादं प्रदर्शयति-तदुक्तमिति । प्रधानगुणमावास्यामिति । बङ्गयस्य = अर्यस्य, प्रधान गुणभावाभ्या प्रशानमावेन गुणमावेन वेति भावः, एवम् उd, काव्ये, व्यवस्थिते =निरूपिते । व्यङ्गयाऽर्थस्य यत्र प्रधानमावस्ता ध्वनिस्वं लप गुण मावस्तंत्र गुणीभूतव्यङ्ग्यस्वमिति काव्ये विप्रकारे निरूपिते इति भावः; ततः = ताम्गं भेदाभ्यां यत् अन्यत् = आरं, तर चित्र-चित्रनामकं काव्याऽऽमासरूपम्, अभिधीयते = प्रतिपाद्यते ।। इति श्रीशेषराजशर्मप्रणीतायां चन्द्रकलाऽभिख्यायां साहित्यदर्पण: टीकायां चतुर्थः परिच्छेदः ॥ (अधम ) मानें तो वह आस्वादका विषय नहीं होता है। इस बात को ध्वनिकारने कहा है-इस प्रकार गङ्ग्य अर्यका प्रधान और गुण ( मप्रधान ) भावसे व्यवस्था होनेपर प्रधान = ध्वनि और गुण ( अप्रधान ) गुगीभूतव्यमय दो प्रकारके काव्य हो गये, इनसे जो भिन्न है उसे "चित्र" कहते हैं । साहित्यदर्पणके अनुवादमें चतुर्थ परिच्छेद समाप्त हुआ ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy