________________
पञ्चमः परिच्छेदः अथ केयममिनवा व्यञ्जना नाम वृत्तिरित्युच्यते
वृत्तीनां विश्रान्तेरभिधातात्पर्यलक्षणाख्यानाम् ।
अङ्गीकार्या तुर्या वृत्तिवोंधे रसादीनाम् ॥ १॥ अभिधायाः संकेतितार्थमात्रबोधनविरताया न पस्त्वलङ्काररसादि... बनेगुंणीभूतव्यङ्ग्यस्य च द्वयोपि काव्यभेट्योव्यंजनाजन्यत्वात् नयायिकस्तस्याः चण्डनाद व्याजमायाः समर्थनस्य चाऽवश्यकत्वात्तव्यं पञ्चमः परिच्छेद आरभ्यते ।
तत्र च प्रथमं व्यञ्जनानिरूपणमुपक्रमते-प्रति । अथ काव्यभेदनिरूपणाऽनन्तरम्, इयं = प्यायबोधिका, अभिनवा = नूतना, आलङ्कारिकमात्रः स्वीकृता, नैयायिकरमजोततेतीति भावः, यत्तिः = अर्थबोधिका, इति इत्याशङ्कप, उच्यते, अभिधीयते ।
यजनायाः स्वीकार उपत्ति प्रदर्शयति-व्रत्तीनामिति । अभिधातात्पर्यक्षणाख्यानाम् - पूर्वोक्तानामभिधा-तात्पर्य लक्षणानामिकानां, वृत्तीना = शक्तीनां; विश्रान्तः = विधामाव, स्वं स्वमर्थ बोधयित्वा निवर्तनादिति भावः । रसादीना = रसवस्त्वलारादीनाम, रसपदेनाऽऽस्वाधमात्रग्रहणम् । रसस्य प्राधान्यात्प्रथमं निर्देशः । बास्वादविषयत्वादाविपदेन रसाभास-भाव-भावाभासभावोदयभावसन्धिभावशबलताना बग्रहणम् । तुर्या = चतुर्थी वृत्तिः, अङ्गीकार्या=स्वीकरणीया । यद्यपि द्वितीयपरिच्छेदे *विरतास्वभिधाऽऽद्यासु०" अस्यां कारिकायां व्यन्जनाया लक्षणस्य सत्त्वेपि तत्प्रामाण्योपन्यासाय पुनरारम्भः । अतः पीनरुक्त्यं न शकुनीयम् ॥१॥
कारिको विवृणोति-अभिषाया इति । सहूतिताऽर्थमात्रबोधनविरताया:= पतितः (इतसतः ) 4 वर्षः (पदार्थः), तन्मात्रबोधनविरतायाः (तन्मात्र. प्रतिपादननिवृत्तायाः.), विरताया पुनरुत्थानाऽभावात् अभिधायाः = मुख्यवृत्तः, परवलकाररसादिव्यङ्गयोधने-वस्त्वलङ्काररसादिरूपा ये व्यङ्ग्याः ( व्यञ्जनावृत्ति
यह नई व्यञ्जना नामकी वृत्ति क्या है ऐसी शङ्काका समाधान करते हैंवृत्तीनाम् इत्यादि । अभिधा, लक्षण और तात्पर्य नामकी वृत्तियों के अपने अपने अर्थका बोधन कर "शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इस नियमसे विधान्त होनेसे पस्तु, अलङ्कार और रसरूप व्यन्य अर्थका बोध करनेके लिए व्यञ्जना नामकी पौत्री वृत्तिको बङ्गीकार करना चाहिये ॥१॥
पतित वर्षपात्रका बोधन करके विरत होनेवाली अभियाका वस्तु अलार