SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः _ 'तदुक्तमस्मत्सगोत्रकविपण्डितमुख्यश्रोचण्डोदासपादैः-वाक्या (काव्या) बस्णखण्डबुद्धिवेद्यतया तन्मयोभावेनास्वाददशायां गुणप्रधानभावावभा. सस्तावन्नानुभूयते, कालान्तरे तु प्रकरणादिपर्यालोचनया भवन्नप्यसो न काव्यव्यपदेशं व्याहन्तुमोशः, तस्यास्वादमात्रायत्तत्वात्' इति । केचिच्चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति । अयं भावः। अत्र प्रकरणात् पुरीप्रकर्षवर्णने कवेस्तात्पर्याद अनङ्गनेपथ्यविधिव्यङ्गयस्य शङ्गारस्य तात्पर्यविषयत्वाऽभावेऽपि, आपाततश्चमस्कारविषायकत्वेन शुङ्गारकाव्यरूप एव व्यवहारः कर्तव्यः । अस्मिन्नर्थेऽमियुक्ततमानां चण्डीदासपादानां संवादं प्रदर्शयति-तदुक्तमिति । अस्मत्सगोत्रकविपण्डितमुख्यश्रीचण्डीदासपादः - अस्माकं सगोत्राः (समानयोत्राः), फविपण्डितमुख्याः ये श्रीचण्डीदासपादाः, तः उक्तम्-वाक्यार्यस्येति । वाक्याऽर्थस्यपदार्थसमूहस्थस्य, अखण्डबुद्धिवेद्यतया = एकाग्रबुद्धिज्ञेयतया, तन्मयोमावेन - बखन्ड बुद्धिस्वरूपमावेन, आस्वाददशायाम् = अनुभवाऽवस्थायां, गुणप्रधानभावाऽवभासःबङ्गाङ्गिभावप्रतीतिः, तावत् = तत्कालं, न अनुभूयते = नो ज्ञायते, काव्यापं. भाषकैरिति शेषः । कालाऽन्तरे तु= आस्वादाऽनन्तरकाले तु, प्रकरणादिपर्यालोचनयाप्रकरणादीनां ( प्रसङ्गप्रभृतीना विषयाणाम् ), पर्यालोचनया भवन्नपि-उत्पद्यमानोऽपि बसौ गुणप्रधानभावप्रतीतिः, काव्यव्यपदेशं = रसादिकाव्यम्यवहार, पाहन्तु-निवारयितु, न ईश:=न समर्थः, अत्र हेतुमुपन्यस्यति-स्येति । तस्य - काव्यव्यपदेशस्य: आस्वादमात्राऽऽयत्तत्वात् = रसायनुभवमात्राऽधीनत्वात् । काव्यप्रकाशकारस्य चित्राख्यं तृतीयं काव्यभेदं खण्डयितुमुपकमते-केचिदिति । केचित् = काव्यप्रकाशकारा:: चित्राऽऽख्यं = चित्रकाव्यनामकं, तृतीयं, काव्यभेदं काव्यप्रकारम्, इच्छन्ति । तदाहु:शब्दचित्रमिति। . अतः अपराङ्गव्यङ्ग्यनामकगुणीभूतव्यङ्ग्यके एक भेदका उदाहरण समझना चाहिए। इस बातको ग्रन्थकार अपने सगोत्र कवि पण्डित श्रीचण्डीदासकी उक्ति समर्थन करते हैं-काव्यका दिमाव आदि अर्थ एकाग्रबुद्धिसे ज्ञेय होता है, तन्मयी. भावसे उसके अनुभवकी अवस्थामें यह अङ्ग है और अङ्गो है ऐसी प्रीति नहीं होती है, आस्वादके अनन्तर समयमें प्रकरण आदिकी पर्यालोचनासे अङ्ग पोर बङ्गीको प्रतीति होनेपर भी वह ( प्रतीति ) रसादि काव्यव्यवहारका निवारण नहीं कर सकती है क्योंकि वह काव्यव्यवहार आस्वादमात्रके अधीन होता है । काव्यप्रकाश, कारसंमत चित्र काव्यका खण्डन करते हैं। कोई विद्वान ( काव्यप्रकाशकार ) चित्रनामक तीसरा काव्य है ऐसा वर्णन करते हैं । जैसा कि-व्यङ्ग्य रहित काव्य अधम ( तृतीय श्रेणीन) होता है, उसके
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy