SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ चतुर्मः परिच्छेदः ३५३ गोप्यैवं गदित' सलेशमवताद् गोष्ठे हरिर्वश्विरम् ॥' । अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्गयार्थानां सलेशमिति पदेन स्फुटतयावभासः । सलेशमिति पदस्य परित्यागे ध्वनिरेव । किञ्च । यत्र वस्त्वलङ्काररसादिरूपव्यङ्गथानां रसाभ्यन्तरे गुणीमावस्तत्र प्रधानकृत एव काव्ययवहारः। तदुक्तं तेनैव _ 'प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् । बदनपीडाऽपहारकत्वादिति भावः । इत्थं च गोष्ठे-व्रजे, गोप्या = गोपवधूट्या एवम् = प्रकारेण, सलेशं = सश्लेषं, गदितः = अभिहितः, हरिः = कृष्णः, वः = युष्मान्, विरं = बहुकालपर्यन्तम्, अवता = रक्षतात् शार्दूलविक्रीडितं वृत्तम् । बस्य पयस्य गुणीभूतव्यङ्गपत्वं स्फुटयति-प्रति। अत्र = अस्मिन् पद्य, प्रोपरागादिशब्दानां = पूर्व प्रतिपादितामाम् । गोपे राग इत्यादिव्यङ्गयाऽर्थानाम् । तशम्" इति पदेन, स्फुटतया = स्पष्टरवेन, अचमासः = प्रतीतिः । “सलेशम्" इति पदस्य परित्यागे, स्वनिरेव । तथा च कामिनीकुवकलशवद् गूढ चमत्करोति, भगूढं तु स्फुटतया वाघ्यायमानमिति मुणीभूतमेवेति भाषः । क्वचित्त व्याये गुणीभूतेऽपि ध्वनिकाम्यम्यवहार इति उपपादयति-किचेति । सम्वस्मिन् । स्थले, वस्त्वलकाररसादिरूपव्यङ्गपाना = वस्स्वलड़काररसाइदि. माणां, व्यन्यानाम् (यजनावतिप्रतिपायामाम् ), अत्र आदिपदेन भावादीनां बहपम् । रसाऽभ्यन्तरे = अन्यरसमध्ये, गुणीभावः = उपसर्जनीभाव:, अप्रधानस्पेणोपस्थितिरिति प्रायः । तत्र = तस्मिन् स्थने, प्रधानकृत एव = प्रधानरसकृत एव, काव्यव्यवहारः, "प्राधान्येन व्यपदेशा भवन्ती" ति न्यायादिति भावः । अत्राय ध्वनिकृन्मतमुपन्यस्यति । तदुक्तं तेनेव, तेन एव = ध्वनिकृता एव, सदा उक्तम् । कि तदित्याह-प्रकारोऽयमिति । अयं गुणीभूतव्यङ्ग्योऽपि, प्रकारः = सब अबलाओंके बाप एकमात्र रक्षक हैं, इसप्रकार गोष्ठमें गोपीसे श्लेष पूर्वक कहे गये बोकृष्ण तुम लोगोंको चिरकाल पर्यन्त रक्षा करें। इस पद्य में गोपराग आदि शब्दोंके गोपे रग इत्यादि व्यङ्ग्य अर्थोकी "सलेशम्" इस पदसे स्पष्ट रूपसे प्रतीति हुई है । अतः गुणीभूतव्यङ्ग्य हुआ है । "सलेशम्" इस पदका परित्याग करनेपर ध्वनि ही हो जाती है । किञ्च-जहाँपर वस्तुरूप, अलङ्काररूप और रसादिरूप व्यङ्ग्पोंका अन्य रसमें गुणीभाव हो जाता है वहाँपर प्रधान रसके कारण ही काव्यव्यवहार होता है। यह बात उन्होंने ( ध्वनिकारने ) ही कही है-यह गुणीभूतव्यङ्ग्य काव्यभेद भी रस आदिमें तात्पर्यकी पर्यालोचनासे फिर ध्वनि के स्वरूपको प्राप्त करता २३ सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy