SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ११२ साहित्यदर्पणे यथा'दृष्टया केशव ! गोपरागहतया किंचिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ ! पतितां किं नाम नालम्घसे एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गति___ उदाहरति-दष्ट्यति । केशवं प्रति कस्याश्चिद्गोप्या उक्तिरियम् । हे केशव हे कृष्ण !, मया गोपरागहतया = गवां (धेनूनाम् ) परागा: (पादीस्थितधूलयः ), तेः हतया ( दर्शनशक्तिरहितया दृष्टया नेत्रेण, किञ्चित् =मार्गदिकं, न दृष्टं-न अवलो. किताः । तेन-दर्शनाऽभावेन, अत्र = अस्मिन् स्थले, तव अग्रे इति भावः । स्खलिना = पतिताऽस्मि पतितां मामिति शेषः । कि = किमर्थ, न आलम्बसे = नो घारसि ? विषमेषु = वातवर्षाऽदिसङ्कटेषु, खिन्नमनसां = विषण्णचिताना, सर्वाऽबलानां 3 सर्वेषाम् ( समेषाम् ) अबलानां ( वलरहितानाम् ), त्वं = भवान्, एकः = एकमात्रमः एव, मति: - रक्षकः। - शिलष्टाऽयों यथा-गोपरामहतया = गोपे (गोणले, भवति ) यो रागः अनुरागः ), तेन हेतुना हृतया ( आकृष्ट्या ) तादृग्या दृष्ट्या = ज्ञानेन, मया किञ्चित् = पतिकुलादिकं किमपि न दष्टं = नो विमृष्टम् । तेन - कारणेन, अत्र = बासु गोपी मध्ये, स्खलिता - पतिता. अस्मि, मर्यादामार्गादिति शेषः । हे नाथ!; पतितां = भवच्चरणपतितां मां = गोपी, कि= किमर्थ, न आलम्बसे = अनुगृह्मासि । परस्त्रियां मदनुग्रहो नोचित इति चेत्तत्राह-एक इति । विषयेषु-खिन्नमनसां= विषमाः (पञ्चसंख्यकाः ) इषवः (बाणाः) यस्य स विषमेषुः (कामः ), तेन खिन्नं (पीडितम् ) मनः (चित्तम् ) यासा, तासाम् । सर्वाऽवलानां = सर्वासाम् ( सकलानाम ) अबलानाम् / स्त्रीणाम् ), एक:- एकमात्र, स्वम् एव गतिः = गन्तव्यस्थानं, गुणीभूत व्यङ्ग्यका दूसरा प्रकार दिखलात है। दष्टयति । श्रीकृष्णजीके प्रति किसी गोपीकी उक्ति है । हे केशव ! गायोंके खुरोंको धूलिसे देखनेकी शक्तिसे रहित नेत्रसे भने कुछ भी नहीं देखा इसलिए मैं यहाँ पर गिर पड़ी हूँ। गिरी हुई मुझें आप क्यों. सहारा नहीं देते हैं ? सजाटोंमें पड़कर खिन्न वित्तवाले सव निबंश जनोंके आप एक मात्र गति ( रक्षक ) हैं। इस प्रकार गोपीसे गोष्ठमें लेह (पलेष ) से कहे गये श्रीकृष्ण तुम लोगोंकी चिरकाल तक रक्षा करें।.. . ....निष्ट दूसरा अर्थ जैसे-स्वयं दूती गोपी कृष्णजीसे कहती है-है केशव ! गोपरूप आपके अनुरागसे आकृष्ट होनेसे मैंने पति; कुल आदि कुछ भी नहीं देखा। इस कारणसे मैं सदाके मार्गसे फिसल गई हूँ, हे नाथ ! आपके चरणमें पड़ीहुई मुझको आप क्यों नहीं सहारा दे रहे हैं ? विषम वाणवाले कामदेवसे खिन्न मनसे युक्त
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy