SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे स्फुटतया वाच्यायमान इत्यगूढम् । 'वाणीरकुडगुड्डीणसउणिकोलाहणं सुणन्तीए । घरकम्मवावडाए बहुए सीअन्ति अङ्गाई।' अत्र दत्तसंकेतः कश्चिल्लतागृहं प्रविष्ट इति व्यायात् 'सीदन्त्यमानि' इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् । स्त्रियां, बलात्कारोपमोगः = हठपूर्वक धर्षण, अङ्ग्य स्फुटतया = व्यक्ततपा, वा बाक्षेपाऽलकारमहिम्ना, वाच्यायमानः = वाच्यवत् पाचरन्, प्रतीपते इति अगूढं नाम गुणीभूतव्यङ्ग्यमुदाहृतं भवति। . असुन्दरं व्यङ्ग्यं नाम गुणीभूतव्यङ्ग्यमुदाहरति-वाणीरेति। "वानीरकुञोड्डीनशकुनिकोलाहलं पृण्वन्त्याः । गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥” इति संस्कृतच्छाया । वानीरकुञ्ज उपनायके कृतसङ्केतायाः परं गृहकार्यव्यग्रतया गन्तुमभक्ताया नायिकाया अवस्थावर्णनमिदम् । वानीरकुजोड्डोनशकुनिकोलाहलं = वानीरकुजाता (वैतसलवाग्रहाव) उड्डीनाः (उत्पतिताः) नायकागमनण्यापारेणेति शेषः। ये शकुनयः (पक्षिणः ) तेषां कोलाहलम् (कलम् )। शुजन्स्याः = बाकर्णयन्त्याः, गृहकर्मव्यापृतायाः - गृहकर्मणि (गेहकृत्ये ) व्यापृतायाः ( व्यायाः), वध्वाः-नायिकाया बङ्गानि = देहाऽवयवाः, सीदन्ति = अवसाद प्राप्नुवन्ति । गापा वृत्तम् । ___ बसुन्दरं गुणीभूतव्यङ्ग्यं विवृणोति-पति। बत्र - अस्यो गाथायां, दत्त, सङ्केतः - दत्तः सङ्केतो यस्मै सः, गृहीतसंकेतः, कश्रित - पुरुषः लतागृहं - वानीरकुज, प्रविष्टः - कृतप्रवेशोऽस्ति इति व्यङ्ग्यात्-व्यञ्जनावृत्तिप्रतिपावादाद, सीदन्ति अङ्गानि इति सर्वाङ्गाऽवसादप्रसरणरूपस्य वाच्याऽर्थस्यैव उत्कण्ठाऽतिशयसमान अगूढ हो गया है इसलिए यह गुणोभूत व्यङ्ग्य हुआ है। सुन्दर व्यङग्य-वेतके लतागृहमें उड़े हुए पक्षियोंका कोलाहल सुननेवाली घरमें काममें व्यग्र वधूके अङ्ग शिथिल होते हैं। इस पबमें आनेके लिए सङ्ग्रेसको पाया हुआ कोई पुरुष लतागृहमें पहुंच गया इस व्यङ्ग्य अयंसे "सीइन्स्यङ्गानि" अर्थाव सुकुमारताके कारण विड़ियोंके कोलाहलसे उसके अङ्ग शिथिल हो जाते हैं - ऐसे वाच्य अर्थका चमत्कार सहृदय जनोंसे संवेदनोप है इसलिए यह गुणीभूतम्यङ्ग्य हुमा है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy