SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ पतुः परिच्छेदः ३४९ अल्लावदीननृपतो न सन्धिर्न च विग्रहः ।।' अत्राल्लावदीनाख्ये नृपतौ. दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्गय व्युत्पन्नानामपि मटित्यस्फुटम् । अनेन लोकगुरुणा सतां धर्मोपदेशिना। अहं व्रतवती स्वरमुक्तेन किमतः परम् ? ।' अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्यग्योषिति बलात्कारोपभोगःहरणं - सकलसम्पतिग्रहणं, विग्रहे - तेनैव सह युद्धाचरणे, प्राणनिग्रहः = प्राणदण्डः, बतः बल्लाउदीननृपतीतदाख्ये राजनि, न सन्धिः न विग्रहः, कर्तव्य इति शेषः । बनुष्टुब् वृत्तम् । ___ अस्फुटव्यङ्ग्यमुपपादयति-प्रति । अत्र अस्मिन् पर्छ । अल्लावदीनाख्येवनामके, नृपतौ राज्ञि, दानसामादिम् अन्तरेण = वितरणसान्त्वप्रयोगं विना, न बन्यः = अपरः, प्रशमोपायः = शान्त्युपायः, इति व्युत्पन्नानाम् अपि = विदग्धानाम् बपि, मटिति - शीघ्रम्, अस्फुटम् - अध्यकम् अतः अस्य वाच्यात् = अर्थात् अनुत्ता पत्वमतः अस्फुटव्यङ्ग्यस्य गुणीभूतव्यङ्ग्यस्योदाहरणमिदम् । ___अगूढव्यङ्ग्यं नाम गुणीभूतव्यङ्ग्यमुदाहरति-अनेनेति । शाक्यमुनिना बलादुपमुक्तायास्तियंग्योषित उक्तिरियम् । सता = शिष्टानां, धर्मोपदेशिना = धर्मोपदेशकेन, लोकगुरुणा-जनाचार्येण; अनेन - शाक्यमुनिना, व्रतवतो = पातिव्रत्यवियमयुक्ता, अहम्, अतः परम् - अस्मात् अधिकं, स्वरं = स्वच्छन्दं यथा तथा, उक्तेन - कथितेन, वृत्तान्तेनेति शेषः, कि- कि प्रयोजनमिति भावः । पतिव्रतया स्वदूषणं स्फुटं न वक्तव्यमिति भावः । अनुष्टुब् वृत्तम्। अगूढव्यङ्ग्यं विवणोति-प्रोति । बत्र - अस्मिन् पो । प्रतीयमानोऽपिव्यञ्जनावत्या ज्ञायमानोऽपि । शाक्यमुनेः = शाक्यसिंहस्य, निर्यग्योषिति = तिर्यग्जाति( युद्ध) करनेपर प्राणदण्ड राजा ( अल्लावदीन खिलजी ) में न सन्धि और न तो विग्रह ही उचित है। इस पद्यमें अल्लावदीन नामके राजामें दान और साम आदिके विना और उपाय शान्ति के लिए नहीं है यह व्यङ्ग्य अर्थ चतुर जनोंकी भी शीघ्र स्फुट ( व्यक्त) नहीं है अतः यह अस्फुटव्यङ्ग्य है ।। ...अगढ व्यङग्य-"अनेन"। शाक्यमुनिसे बलात्कारपूर्वक उपभुक्त किसी नीच जातिकी स्त्रीकी उक्ति है। लोकके गुरु सज्जनोंको धर्मका उपदेश करनेवाले .. इन्होंने पातिव्रत्य से युक्त मुझे जबर्दस्तीसे इसके बाद कहनेसे क्या? इस पद्यमें शाक्य मनिका नीच जाति की स्त्रीमें बल पूर्वक उपभोग ध्यङ्ग्य होकर भी स्पष्ट होनेसे वाच्यके
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy