________________
३४८
साहित्यदपणे
'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये।
जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥' अत्र परशुरामो रक्षाकुलक्षयं करिष्यतीति व्यङ्गयस्य पाच्यस्य च समं प्राधान्यम्।
'सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः । विपर्ययवर्णनमिदम्, अत्र हरस्य उमामुखे विलोचनव्यापारो वाच्यः (अभिधाप्रतिपाय). मुखमात्रे विलोचनव्यापारात चुम्बनाऽभिलाषः व्यङ्गयः (प्यजनाप्रतिपाय:), तयार विलोचनव्यापारचुम्बनाऽभिलाषयोः ( वाच्यव्यङ्गयाऽर्षयोः) प्राधान्ये - प्रधानभावे। सन्देहः, अत इदं सन्दिग्धप्राधान्यं नाम गुणीभूतव्यङ्गयमित्युपपद्यते।
___ तुल्यप्राधान्यं नाम गुणीभूतम्यङ्गयमदाहरतिमाह्मणातिकम इति। महावीरचरित नाटके रावणं प्रति परशुरामस्य सन्देशोक्तिरियम् । ब्राह्मणाऽतिक्रमत्यावःब्राह्मणानाम् (विप्राणाम ) अतिक्रमः ( उल्लङ्घनं, परामव इति भावः ), तस्य त्यावर (हानम् ), भवताम् एव = युज्माकं राक्षसानाम् एव, भूतये - ऐश्वर्याय, कल्याणायेति भावः । भविष्यति । अन्यथा = अन्येन प्रकारेण, ब्राह्मणाऽतिक मे सतीति भावः ।% युष्माकं, मित्र-सखा, परशुरामस्य रावणस्य चेत्युभयोरपि शिवोपालकत्वेन मित्रत्वमिति। बामदग्न्यः जमदग्नेरपत्य पुमान्, "गर्गादिभ्यो यम्" इति यम् । परशुराम इति भावः। दुर्मनायते = दुर्मना इव आचरति, "क: क्यङ्मलोपत्र" इति क्यमत्ययः सलोपन लट् च । विमना भविष्यतीति भावः । अनुष्टुर वृत्तम् ।
तुल्यप्राधान्यसुपपादयति-अत्रेति। अत्र = अस्मिन्गलोके परशुरामः रम:कुलक्षयं - राक्षसवंशनाशं, करिष्यतीति "दुर्मनायत" इति पदप्रतिपा बस्य व्यङ्गयस्य मित्रमित्यनेन मित्रब्राह्मणाऽतिक्रमस्यागजन्यस्य विभूतिप्राप्तिरूपस्य वाच्यस्य च तुल्पप्राधान्यात्तुल्यप्राधान्यरूपं गुणीभूतव्य ग्यमुदाहृतम् ।
अस्फुटव्यङ्ग्यरूपं गुणीभूतव्यङ्ग्यमुनाहरति-सन्चाविति। सन्धी = पणबन्धे, अल्लावदीनाख्येन खिलजीवंशोद्भवेन यवनाऽधिपतिना सहेति शेषः, सर्वस्वइत्यादि पद्यमें पार्वती के मुख में महादेवका विलोचनव्यापार वाच्य है और चुम्बनाsभिलाष व्यङ्ग्य है इस प्रकार वाच्यार्थ और व्यङ्ग्याऽर्यके प्राधान्यमें सन्देह होनेसे गुणीभूत व्यङ्ग्य हुआ है।
तुल्यप्राधान्य व्यङ्ग्य-"ब्राह्मणाऽतिक्रम"। महावीरचरित नाटक रावणके प्रति परशुरामके सन्देशका वर्णन है। ब्राह्मणोंके उल्लङ्घनका त्याग तुम्हारे ही ऐश्वय के लिए है, नहीं तो मित्र परशुराम विरक्त हो जायेंगे।
इस पद्यमें "परशुराम राक्षस वंशका क्षय कर देंगे" इस व्यङ्ग्यका और यथाश्रुत वाचा अर्थ का भी तुल्य प्राधान्य होनेसे गुणीभूतव्यङ्ग्य हुआ है।
प्रस्फुटव्यङग्य-"सन्धौ०"। राधि करनेर सर्वस्वहरण और विग्रह