________________
_
चतुर्थः परिच्छेदः ।
कृता लङ्काभर्तुर्वेदनपरिपाटीषु घटना ।
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥' अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तरेव रामत्वमवगम्यते । वचनेन तु सादृश्यहेतुकतादात्म्यारोपणमाविष्कुर्वता तद्गोपनमपाकृतम् । भर्तुः = धनसम्मन्नस्य, जातावेकवचनम् वदनपरिपाटीषु = मुखाद्यवयवाऽनुक्रमेषु, का - कीदृशी, घटना = संघटनक्रिया, अलं = पर्याप्तं यथा तथा, कृता = विहिता । मया रामत्व प्राप्तं, परं कुशलवसुता ता = कुशलं (निपुणं, दारिद्रयाऽपनोदकमिति भावः) वसु (धनम् ) यस्य सः, तस्य भावस्तत्ता धनसमृद्धिरिति भावः । न अधिगता - न प्राप्ता।
रामपक्षे-कनकमृगतृष्णाऽन्धितधिया = कनकमृगः ( सुवर्णहरिणः; मारीच इति भावः) तस्मिन् या तृष्णा ( लालसा) जनकसुताऽभिलषितपूरणायिकेति भावः। तया अन्धिता ( विवेकदृष्टिरहिता ) धीः ( बुद्धिः ), तया । जनस्थाने =दण्डकारण्यकता देशे, भ्रान्तं = भ्रमणं कृतम् । प्रतिपदं = प्रतिपादन्यासं, हे वैदेहि = हे सोते ।। उदश्रु = उद्गतनयनजलं यथा तथा, प्रलपितं =प्रलापः कृतः । एवं च लङ्काभतु:लक्षाऽधिपतेः, रावणस्येत्यर्थः वदनपरिपाटीपुघटना = वदनानां (मुखानाम् ) परिपाटयाम् (पङ्क्ती ) इषुघटना ( बाणसंघटना ), कृता = विहिता। इत्थं च मया रामत्वं दाशरथित्वम्, आप्त, प्राप्तम्, तु-परन्तु, कुशलवसुता कुशलवी (तदाख्यौ) सुतो (पुत्री ) यस्याः सा, तादृशी सीता, न अधिगतान प्राप्ता । शिखरिणी वृत्तम् ।
गुणीभूतत्वं विशदयति-प्रति । अत्र = अस्मिन् पद्य, "रामत्वं प्राप्तम्" इति अवचनेऽपि = अप्रतिपादनेऽपि । शब्दशक्तेरेव = सरूप:ब्दसामर्थ्यादेव, रामत्वं = रामसादृश्यम्, अवगम्यते = व्यञ्जनया जायते । वचनेन तु = "मयाऽऽप्तं रामत्वम्" इति वाक्येन तु, सादृश्यहेतुकतादात्म्यारोपणं = साम्यकारणकरामाऽभेदारोपम्, आवित परम्परामें दैन्यपूर्ण नेष्टा पर्याप्य की। रामके पक्षमें - लङ्काभर्ता (रावण ) के वदनपरिपाटी ( मुखपाक्त ) में इषुघटना अर्थात् बाणका प्रहार किया । वक्ताके पक्ष मेंइसप्रकार मैंने रामत्व अर्यात् गमभाव तो प्राप्त कर लिया पर कुशलवसुता अर्याद धनाढयता नहीं पाई, रामपक्ष में कुशलवसुता अर्थात जिसके कुश और लव सुत (पुत्र) हैं ऐसो सीताको नहीं पाया ।।
___ इस पद्यमें वक्ताके "रामत्वं प्राप्तम्” अर्थात् मैंने रामभाव तो प्राप्त कर लिया ऐसा न कहनेपर भी तुल्यरूप शब्दोंके सादृश्यसे ही उसमें रामत्वका बोध हो जाता। परन्तु पूक्ति वाक्यसे तो शब्द सादृश्यसे होने वाला रामके साथ उसका तादात्म्य शब्दसे ही प्रकाशित हो गया, व्यञ्जनासे होनेवाला उसका गोपन खण्डित हुआ । इस कारण वक्ताका रामके सादृश्य वाच्य होकर रामके सादृश्यके प्राप्तिरूप वासार्यक