________________
३४४
साहित्यदर्पणे
अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावतभावः। 'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदा प्रलपितम् । ( उत्सनः ) कर्णतापः (श्रोत्रेन्द्रियपीडा ) यस्य सः, तादृशः सन्, कथं = केन प्रकारेण, तिष्ठति नु = विद्यते नु। हा हा = कामिलोकस्य शोच्यत इति भावः । वसन्तः तिलका वृत्तम् ।
विवृणोति-पत्रेति । अत्र = अस्मिन् पद्ये । औत्सुक्यत्राससन्धिसंस्कृतस्य = प्रथमपादेन औत्सुक्यं, द्वितीयपादन च त्रासो व्यज्यते, अत: औत्सुक्यवासयोः यः सन्धिः (सङ्गमः ), तेन संस्कृतस्य ( परिपोषितस्य ) करुणस्य, राजविषयरतो = वर्ण्यमान: राजविषयकाऽनुरागे, अङ्गभावः = अङ्गस्वम् । अत्र करुणस्योत्सुक्यादीनां भावानामगर स्वमेव । तेषामपि पायार्थानां वाच्यार्याऽतिशायित्वाऽमावेन गुणीमूतव्ययत्वम् । बसन्ततिलका वृत्तम् ।
___ शब्दशक्तिमूलकवनेच्याऽर्थाऽङ्गतामुदाहरति-जनस्थान इति। धनार्थ प्रयतमानस्य निराशय कस्यचिद्दरिद्रस्योक्तिरियम् । नकमृगतृष्णाऽन्धितधिया = कनके (घने ) या मृगतृष्णा (प्राप्तीच्छा !, तया अन्धिता ( तत्वज्ञानाऽसम कृता) घीः ( बुद्धिः ) यस्य, तेन तादृशेन, मया, जनस्थाने = जनानाम् (आयजनानाम् ) स्थाने, प्रान्तं = भ्रमणं कृतम् । प्रतिपदं = प्रत्याउघस्थानं, देहि = वितर, इति, वय:वचनम्, उदश्रु-उद्गतम् अश्रु ( नयनसलिकम् ) यस्मिन् कणि तबथा तथेति किया विशेषणम् । प्रतिपर्द - प्रतिवरणन्यासं, प्रलंपित-प्रलापः कृतः । निरर्थकत्वेन उन्चरितम्
वाली अपनी नायिकाको मनानेकी इच्छा करनेवाला कामुकसमूह उसी समय आपके सेनाः रूप समुद्रके कोलाहलसे कानमें सन्ताप उत्पन्न होने से किस प्रकार रहता है हाय! हाय !"
- इस पद्यमें प्रथम चरणमें औत्सुक्य और द्वितीय चरणमें त्रास व्यङ्ग्य होता है • इसप्रकार ओत्सुक्य और बासकी सन्धिसे परिपोषित करुणरसका राजविषयक रति
( अनुराग में अङ्गभाव है। शब्दशक्तिमूलक वनिको इतर ( वाच्यार्थ) की अङ्गताका उदाहरण देते हैं । धनके लिए प्रयत्न करनेवाले किसी निराश दरिद्रको उक्ति है । इस पद्यमें वक्ता और राममें सादृश्य दिखलाया है । वक्ताके पक्षमें -सुवर्ण पानेकी मृगतृष्गासे अन्धी बुद्धि होनेसे जनोंके स्थान ( अनेक देश) में भ्रमण किया। रामके पक्षमें - सोनेके मृग ( मारीच ) को पानेकी तृष्णासे अन्धी बुद्धि होनेसे जनस्थान अर्थात् दण्डकारण्य के एक भागमें भ्रमण किया । वक्ताके पक्षमें - देहि == दो ऐसा वचन पग पगमें आँखों में आंसू भर कर कहा । रामके पक्ष में-हे देहि = हे सीते ! ऐसा वचन पग पगमें आँसू भरकर कहा । वक्ताके पक्षमें-भा अर्थात् धनसम्मन्न स्वामोकी मुख: