SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः अत्र स्तनावेव पूर्णकुम्भौ, दृष्ट्रय एव नवनीरजस्रज इति रूपकध्वनिरसध्वन्यो रे काश्रयानुप्रवेशः सङ्करः । 'धिन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूता ध्वनीनहृदयानि मधोर्दिनानि । निस्तन्द्रचन्द्रवदनावदनारविन्द सौरभ्यसौहृद गर्वसमीरणानि ॥ अत्र निस्तन्द्रत्यादिलक्षणामूलध्वनीनां संसृष्टिः । ३४१ सङ्करं विवृणोति प्रत्रेति । अत्र = अस्मिन् पब, स्तनो एव पूर्णकुम्भो दृष्टय एव नवतोरणस्रज इति रूपकध्वनिरसत्रन्योः एकाश्रयाऽनुप्रवेशरूपः सङ्करः । गर्थ भावः । स्तनद्वये पूर्णकुम्भद्वितयस्य, तथा दृष्टिषु नवतोरणस्रजः साक्षादारोपस्याऽभावेन रूपकस्य व्यङ्ग्यत्वाद्रूपकवतिः । पूर्वोक्ताभिः स्तनयुगदृष्टिभिर्नाम करते रुद्दीपनात्तयोर्द्वयोः एकाश्रयाऽनुप्रवेशरूपः सङ्करः । वन्योः संसृष्टिमुदाहरति--धिन्वन्त्यमूनीति । वसन्तर्तोर्वर्णनमिदम् । मबमूर्च्छदलिनी नि मदेन ( हर्षेण हेतुना ) मूर्च्छन्तः (वर्धमानाः ) अलीना ( नराणाम् ) हनय: ( गुञ्जनानि ) येषु तानि । घृताऽध्वनीनहृदयानि - धूतानि ( कम्पितानि ) मदावेशादिति शेषः । अध्वनीनानां ( पाम्थानाम् ) हृदयानि (चितादि) स्तानि । निस्तन्द्रचन्द्रवदनादिः - निस्तन्द्रः ( निर्गता तन्द्रा - निमीलनं यस्य सः बभ्युदित: ) यः चन्द्र: ( इन्द्र ) स इव वदनं ( मुखम् ) यासां तासां वदनाऽरविन् ( मुखकमलम् ) तस्य सोरम्यं ( सुरभिस्वम् ) तस्य सौहृदं ( सोहार्दम् ) सम्बन्ध इति भाव:, तेन सगर्व: (साऽभिमानः) समीरणः (वायुः) येषु तानि तादृशानि मघो:वसन्ततौः, अमूनि दिनानि - दिवसाः, धिन्वन्ति - प्रीणयन्ति । वसन्ततिलका वृत्तम् ॥ ध्वनिसंसृष्टि विवृणोति — प्रत्रेति । अत्र निस्तन्द्रपदेन तन्द्रारहित उच्यते तन्द्रा ator, चन्द्रे निस्तन्द्रत्वस्य बाध्यमानत्वाज्जहल्लक्षणया प्रकाशरूपोऽर्थो लक्ष्यते, प्रकाशा तिशयबोध: प्रयोजनम् । तच्च व्यञ्जनया प्रतीयते इत्येकोऽत्यन्ततिरस्कृतवाच्यो ध्वनिः । एवं सौहृदगर्वावपि चेतनधर्मौ तयोरचेतने वायो बाधात् सम्बन्धे उत्कृष्टत्वरूपे च जहल्लक्षणा। तयोरतिशयबोधश्च प्रयोजनं तच्च व्यंजनया प्रतीयते । इत्थं च अस्यन्ततिरस्कृत वाच्यरूपाणां त्रयाणां पदगत लक्षणा मूलध्वनीनां मिथोऽनपेक्षया स्थिते: ससृष्टिरेव 11921 = इस पद्य में स्तन ही पूर्ण कलश और नेत्र ही नये कमलों की मालाएँ इसप्रकार रूपक soft और asafar एक एक पदरूप एक एक आश्रयमें अनुप्रवेश होनेसे ससुर है ॥ दो ध्वनियोंकी संसृष्टिका उदाहरण देते हैं। यह वसन्त ऋतुका वर्णन है। हर्षसे फैलनेवाले भ्रमरोंके गुञ्जनसे युक्त, पथिकोंके हृदयको कम्पित करनेवाले उगे हुए चन्द्रके समान मुखसे युक्त सुन्दरियोंके मुख कमलके सौरभके सम्बन्धसे गर्वयुक्त बायुवाले ऐसे वसन्तके दिन आनन्दित कर रहे हैं । इस पंचमें निस्तन्द्र, सौहृद और गर्व शब्द यथाक्रम प्रकाशमान, सादृश्य और उत्कृष्ट इन अर्थों में पर्यवसित होने से अत्यन्ततिरस्कृतवाच्यलक्षणामूलक ध्वनियोंकी संसृष्टि है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy