SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३४. साहित्यदर्पणे शुख शुद्धभेदरेकपञ्चाशता योजनेनेत्यर्थः । दिल्मात्रं तदाहियते अत्युमतस्यनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय । सा पूर्णकुम्भनवनीरजतोरणम्रकसंभारमङ्गलमयत्नकृतं विधत्ते ।। तत्र पत्रिविधैः संकरैरेकविधया संसृष्ट्या च चतुभिर्गुणने ५३०४ तत्र च शुद्ध बेवानाम् एकपञ्चाशत्संख्यकानां संकलनेन ५३०४+ ५१ = ५३५५ एवं च पञ्चपञ्चा. बदुत्तरमतत्रयाऽधिकपञ्चसहस्रसंख्यका ध्वनेर्भेदाः। ध्वनिसङ्करस्य दिग्दर्शनं विदधाति प्रत्युमतहसनयति । प्रवासादागतं नायकं पुत्वा वासगृहद्वारि स्थिताया नायिकाया वर्णनमिदम् । अत्युनतस्तनयुगा = अत्युनतम् ( अत्युच्चम् ) स्तनयुगं ( पयोधरयुग्मम् ) यस्याः सा। तरलाध्यताक्षी = तरले (चञ्चले ) आयते ( दीर्घ) अक्षिणी (नेत्रे) कल्याः सा, "बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात् षच्” इति समासाऽन्तः षच् प्रत्ययः । वित्वात् "विदनीरादिभ्यः" इति कीन् । सा-नायिका, द्वारि = वारे, स्थिता = विद्यमावा. सती, तदुपयानमहोत्सवाय = तस्य (नायकस्य ) यत् उपयानम् ( उपगमः, स्वगृहप्रवेश इति भावः); स एव महोत्सवः ( महान क्षणः), तस्मै । अयत्नकृतम (बनायासविहितम् ), पूर्णकुम्भनवनीरजतोरणसक्संभारमङ्गलं = पूर्णकुम्भी ( पूर्ण कलशो, महोत्सवे द्वारोभयपाश्वयोः स्थापनीयौ इति भावः कुचतयेनेति शेषः), नवनीर. पानां (नूतनकमलानाम् ) तोरणम्रजः (तोरणे - बहिरि, सजः= पुष्पमालाः ) स्थापनीयाः तासां सम्मारः ( संघटनम् ) एव मङ्गलं (मङ्गलाचारम् ) विधत्ते = विदधाति । वसन्ततिलका वृत्तम् । बङ्गाङ्गिभावरूप एकावयाऽनुप्रवेश रूप और सन्दिग्धरूप इसप्रकार तीन प्रकारके ...सरोंसे और एक प्रकारकी संसृष्टि से कुल चार संख्यासे गुणन करनेसे वेदखाऽग्निशरा:पर्याद "अट्टानां वामतो गतिः" बोकी बाई ओरसे गति होती है कहनेसे वेद 3D४; = शून्यं, अग्नि = ३, और शर= ५ अर्थात् ५३०४ (पांच हजार, तीन सौ चार) इतने भेद होते हैं, फिर ५३०४ ( पांच हजार तीन सौ चार ), इनमें शुद्ध ५१ (इक्यावन ) भेदोंको जोड़नेसे ध्वनिकी एषुवाणाऽग्निसायकाः = अर्थात् इषु ५, वाण - ५, अग्नि ३, और सायक ५ अर्थात् ध्वनिको सामष्टि संख्या ५३५५ ( पांच हजार तीन सौ पचपन ) हो जाती है ।। १२ ॥ संक्षेपसे उदाहरण दिया जाता है-प्रवाससे लौटे हुए नायकके आगमन का वृत्तान्त सुनकर स्वागत करने के लिए घरके द्वारपर खड़ी हुई नायिकाका वर्णन है । अति उन्नत स्तनोंवाली, चञ्चल और दीर्घ नेत्रोसे युक्त नायिका. उसके आगमनके उत्सवके लिए द्वारपर खड़ी थी। वह पूर्ण कलश, नये कमलोंकी बन्दनवारकी सामग्रीके मङ्गलको अयत्नसे सिद्धरूप कर रही है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy