________________
चतुर्थः परिच्छेदः
सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया । वेदखाग्निशराः (५३०४) शुद्धेरिषुवाणाग्निसायकाः (५३५५) ॥ १२ ॥
असंलक्ष्यक्रमध्यङ्ग्यो ध्वनि: ( रसभावादिः ) षड्विधः ।
१ - पद-पदांश - वाक्य - महावाक्य वर्ण रचनागतः । इत्थं च अभिधामूलबने: ४७ भेदाः ।
तत्र लक्षणामूलध्वनेर्भेदचतुष्टयस्य योजनात् । वने रेकपञ्चाशद्भ ेदाः ।.
पुनर्भेदान्तराणि परिगणयति - सङ्करेणेति । त्रिरूपेण = त्रिविधेन, मङ्गाङ्गस्वरूपेण, एकाश्रयाऽनुप्रवेशरूपेण । सन्दिग्धस्वरूपेण चेति त्रिरूपेणेति भावः । तादृशेव सङ्करेण, एकरूपया = मिथोऽनपेक्षा स्थितिरूपया संसृष्ट्या च योजनेन, वेदखाऽग्निशराः = बानां वामतो गतिरिति न्यायेन वेदाश्वत्वारः, ख = शून्यम्, अग्नयस्त्रयः, शराख .: पचति ५३०४ चतुरुत्तरशतत्र पाऽधिकपन्या सहस्रसंख्यका ध्वनयः, तत्र च शुद्धः = एकपाप्रकारयजनेन, इषुबाणाऽग्निसामकाः = इषव: ५, बाणा: ५, अग्नयः ३ सायकाः ६ इत्थं च समष्टी पञ्चपञ्चाशदुत्तरशतत्र ययुतपश्च सहस्रसंख्यकाः ५३५५ ध्वनेर्भेदाः ।
ननु एकपञ्चाशत्सख्यकेषु वनिषु त्रिरूपेण सङ्करेण एकरूपया संसृष्ट्या समष्ट्या चतुर्गुणनेन वनेर्भेदैश्वतुरधिकद्विशतसंख्यकैर्भाव्यम् इति चेन्न ।
५१ संकेषु ध्वनिषु सजातीय एकः, विजातीयाः ५० संख्यकाः संहृत्य २१ । heater
संहृत्य ५०
४९
γε
४७
21
"
19
१
१.
१
१
"
४९,
४५
४७
४६
३३९
"
11
".
एका सेन ५१ तमे स्थाने सजातीयः १, विजातीयः शून्यम् एवं च संहृत्य नेर्भेदाः सामान्यतः षविशत्यधिका त्रयोदशशती १३२६ ।
·
उभय शक्तिमूलका एक भेद सब मिलाकर संलक्ष्यक्रमव्यङ्ग्य ध्वनिके इकतालिस भेव होते हैं | असंलक्ष्यणा क्रमव्यङ्ग्यके छः भेद ४१ + ६ = ४७ और लक्षणामूलध्वनिके चार भेद कुल मिलाकर ध्वनिके इक्यावन भेद हो जाते हैं ।
इनमें प्रथमभेद सजातीय एकसे और विजातीय ५० से संसृष्ट होकर ५१
संसृष्ट होकर ५०
द्वितीय भेद सजातीय एकसे और विजातीय ४९ से तृतीय, भेद सजातीय एकसे और विजातीय ४८ से संसृष्ट होकर ४९ चतुर्थ, भेद सजातीय एकसे और विजातीय ४७ से संसृष्ट होकर ४८
इसी तरह पश्चम आदिमें भी संसृष्टि होकर एक एक न्यून होकर अन्तिम ५१. भेद सजातीय एकसे संसृष्ट विजातीय शून्य हो जाता है ।
इस प्रकार कुल १३२६ ( तेरह सौ छन्न्रीस ) भेद हो जाते हैं । उनमें