________________
३३६
साहित्यदपणे
नासाग्रे नयनं, तदेतदपरं यच्चकतान मनः। मौनं चेदमिदं च शून्यमधुना यद्विश्वमाभाति ते, तदनयाः सखि ! योगिनी किमसि, भोः! किं वां वियोगिन्यसि ।'
अत्र तु 'आहारे' इति विषयसप्तम्या, 'समस्त' इति 'परा' इति च विशेषणद्वयस्य, 'मौन' 'चेदम्' इति प्रत्यक्षपरामर्शिनः सर्वनाम्नः, 'आभाति' इत्युपसर्गस्य 'सखि' इति प्रणयस्मारणस्य 'असि भोः' इति. सोन्प्रामस्य निवृत्तिः = निवर्तनम् । नासाग्रे = नासिलाऽग्रभागे, नग्नं लोचनम्, अस्तीति शेषः । तदेतत् अपरम् =अन्यत्, यच्च एकसानम् = एकाऽयं, कस्मिंश्चिद्ध्यातव्यम् इति शेषः । मनः चित्तम् । इदं च = विद्यमानं च, मौनं = तूष्णीकत्वम् इदं च विश्वं = जगद, अधुना = इदानी, ते = तव, शून्य = शून्यप्रायम्, आभाति = आभारी वर्तने, तत् = तस्मात्कारणात् त्वं किं योगिनी = योगाऽभ्यासशालिनी, असि = विद्यसे, किंवा = बधवा, वियोगिनी = वियोगयुक्ता, असि, आहारविरत्यादिधर्माणां योगे वियोगे. चेत्युभयत्र संभवादियं पृच्छेति भावः । पृथ्वी वृत्तम् ।।
__व्यङ्ग्यानि विवृणोति-पत्र विति । "आहार" इति विषयसप्तम्या आहारमात्रे न तु योगिन्या इव कट्वम्लाद्याहारविशेष एवेति भावः । व्यञ्जकत्वमिति शेषः एवं सर्वत्र । “समस्त" इति "परा" इति च विशेषणद्वयस्य, योगिया उपभोगविषयेषु एव निवृत्तिः परं शरीरपरिग्रहसाधनभिक्षानादिविषये न निवृत्तिः तव तु परा% बात्यन्तिकी निवृत्तिः, अत एव विशेषणद्वितयस्य सार्थकत्वम् । “मौनं चेदम्" इति वर्तमानज्ञानपरामशिनः सर्वनाम्नः, योगिन्या ध्यानसमय एवेदमिति प्रतीयते । “आमाति" इति "आङ्" रूपस्य उपसर्गस्य प्रयोगेण मिथ्यात्वरूपं सम्यक् प्रतिभाति । "सखी"ति प्रणयस्मरणस्य, योगिन्या न कुत्राऽपि प्रणयस्तवं तु मयि सख्यां प्रणयोऽस्तीति । 'असि भोः' नासिकाके अग्रभागमें नेत्रको लगा रही हो । यह दूसरी बात है कि तुम्हारा मन एकाग्र हो रहा है यह तुम्हारा मौन प्रतीत हो रहा है। इस समय तुम्हें विश्व हो शून्यके समान लग. रहा है। इसलिए हे सखि ! बताओ तो सही, दम योगिनी हो वा क्यिोगिनी हो ? ॥
इस पद्यमें "आहारे" यह विषयमें सप्तमीविभक्ति आहारमात्र रूप व्यङ्ग्य वर्यका न कि योगिनीकी तरह कटु, मम्ल आवि राजस पदार्थ मात्रमें ऐसे व्यङ्ग्य अर्थका व्यञ्जक है। "समस्त" यह विशेषण पद न केवल निषिद्ध विषयमें प्रत्युत विधिविहित धर्मानुष्ठान बादि विषयोंमें भी ऐसे व्यङ्ग्य अर्थका व्यक है। उसी तरह "परा" यह विशेषण थोड़ी-सी नहीं पूरी निवृत्ति हैं ऐसे व्यङ्ग्य अर्थका व्यञ्जक है । "मोनं घेदम्" इस वर्तमान शानका परामर्श करनेवाले सर्वनामका, "आमाति" यहांपर "आङ्' उपसर्गका प्रयोग होनेसे मिथ्यावस्वरूपकी सम्यक् प्रवीति होती है। "सखि" ऐत सम्बोधनसे योगिनीको किसीमें भी प्रणय नहीं होता है पर तुम्हारा मुझपर प्रणय है इस तरह प्रणयका स्मरण करानेका "बसि मोः" यहाँपर उपहासपूर्वक मन्दहास्या ,