SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः ३३१ अत्र "तु" इति निपातस्यानुतापव्यञ्जकत्वम् । 'न्यक्कारो ह्ययमेव मे यदरयः- (पृ०८)। इत्यादौ 'अरयः' इति बहुवचनस्य, 'तापसः' इत्येकवचनस्य, 'अत्रैव' इति सर्वनाम्नः, 'निहन्ति' इति 'जीवति' इति च तिङः, 'अहो' इत्यव्ययस्य 'ग्रामटिका' इति करूपतद्धितस्य, 'विलुण्ठन' इति व्युपसर्गस्य, 'भुजैः' इति बहुवचनस्य च व्यञ्जकत्वम् । ___ 'आहारे विरातः, समस्तविषयग्रामे निवृत्तिः परा, व्यङ्ग्यं निरूपयति-प्रोति । अत्र = अस्मिन् पचे, तु इति निपातस्य "चुम्बितम्” इति पदांऽशत्वेन, अनुतापव्यञ्जकत्वं = पश्चात्तापव्यञ्जकत्वम् । प्रत्ययापसर्गप्रभृतीनां व्यङ्ग्यानि दर्शयति-न्यक्कारो ह्ययमेवेति । पद्यमिदं प्रथमपरिच्छेद एव व्याख्यातपूर्व, तथा वृत्तिदिशा किञ्चिद्व्याख्यायते 'अरय' इति बहुवचनस्य मच्छत्रसत्ताऽनुचितेति सम्बन्धानौचित्यरूपव्यङ्ग्यस्य व्यञ्जकत्वम् । “तापस" इत्येकवचनस्य पौरुषकथाहीनत्वरूपस्य व्यङ्ग्यस्य व्यञ्जकत्वम्, "अव" इति सर्वनाम्नः स्वाधिष्ठित. देशाऽधिकरणत्वरूपव्यङ्ग्यस्य व्यञ्जकत्वम् । “निहन्ती"ति तिङ: निःशेषेण राक्षसबलहननरूपव्यङ्ग्यस्य व्यञ्जकत्वम् । “जीवती"ति तिङ: कुत्सितजीवनधारणरूपस्य व्यङ्ग्यस्य व्यञ्जकत्वम्, 'अहो' इत्य व्ययस्य परमाश्चर्यरूपस्य व्यङ्ग्यस्य । ___ प्रत्ययादिध्वनिमुदाहरति-माहार. इति । प्रियतमवियुक्तां काञ्चिन्नायिका प्रति सख्या उपहासोक्तिरियम् । भोः सखि = हे वयस्ये !, ते=तव, आहारे = भोजन, व्यापारे, विरतिः-रामाऽभावः, न केवलमाहार एव विरतिः प्रत्युत समस्तविषयग्रामे - समस्ते (सकले ) विषयप्रामे (शब्दस्पर्शादिविषयसमूहे), परा = अत्यधिका, इस पद्यमें "तु" इस निपातका अनुतापरूप व्यङ्ग्य अर्थका व्यञ्जकत्व है। . वचनादि ध्वनिका उ०-"न्यक्कारो ह्ययमेव मे यदरयः” (पृ०८)। इस पूर्वोदाहृत पद्यमें "अरयः" यह बहुवचन मेरा शत्रु होना ही अनुचित है इसप्रकार सम्बन्धके अनौचित्यरूप व्यङ्ग्यका व्यञ्जक है । "तापसः यह एक वचन पौरुषकी चर्चासे होन ऐसे व्यङ्ग्यका व्यञ्जक है।। यत्र" यह सर्वनाम मेरे आश्रयरूप देशमं ही ऐसे व्यायका व्यञ्जक है । "निहन्ति" यह तिङ् प्रत्यय नि.शेष रूपसे राक्षसमूहके हननरूप व्यङ्ग्यका व्यजक है। "जीवति" यह तिङ् प्रत्यय कुत्सित जीवनके धारणस्वरूप व्यङ्ग्यका व्यञ्जक है । "अहो" यह अव्यय परम आश्चर्यरूप व्यायका व्यञ्जक है। "प्रामटिका" यह कप्रत्ययरूप तद्धितप्रत्यय सम्मानके अयोग्यरूप व्यङ्ग्यका व्यञ्जक है। "विलुण्ठन" इस पदमें वि-उपसर्ग निर्दयतापूर्वक अपहरणरूप व्यङ्ग्य अर्यका व्याक है और "भुजः" यह बहुवचन मारमात्ररूप व्यङ्ग्य अर्थका व्य क है । पंद्यका पूरा अर्थ पहले ही दिया गया है। प्रत्यय प्रादि ध्वनिका उ०-वियोगिनी किसी नायिकाको उसकी सखी कहती है । हे सखि ! तुम्हें खानेमें रुचि नहीं है, सब विषयोंमें अनिणय निर्वृति है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy