SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३५४ साहित्यदर्पणे कर व्याधुन्वत्याः पिबसि रविसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कती ॥' ((शाकु. १२०), अत्र 'हताः' इति न पुनः 'दुःखं प्राप्तधन्ता' इति हन्प्रकृतेः । 'मुहरगुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविषतिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु॥'(शाकु.३-२२)। हस्तं, व्याधुन्वन्त्याः = कम्पयन्त्याः, त्वनिवारणाय इतस्ततश्वालयन्त्या इति भावः। शकुन्तलाया इति शेषः । रतिसर्वस्वं = रतो ( रमणे ) सर्वस्वम् (सर्वस्वमिवा. दरणीयम् ), अधरम् = अधरोष्ठं, पिबसि = धयसि.। तत्त्वाऽन्वेषात् सत्या: न्वेषणात्, इयं कुमारी क्षत्रस्य मम परिणेया नो वेति तेथ्यगवषणादिति भावः । हताःवञ्चिता इति भावः, त्वं मधुकरः, कृती-नेपुण्यवान्, असीति शेषः । शिखरिणी वृत्तम् । ____व्यायं निरूपयति-प्रोति । अत्र अस्मिन् पद्य, "हताः" इति हतप्रायाः म पुनर्दुःखं प्राप्तवन्त इति हन्यकृतेः = "हन् हिंसागत्योः” इति हनधातुरूपप्रकृतेः. दुःखाऽतिशयव्यञ्जकत्वमिति शेषः। निपातरूपपदांशध्वनिमुदाहरति-मुहुरिति । अभिज्ञानशाकुन्तले गोतम्या शकुन्तलायां नीतायामनुतापयुक्तस्य दुष्यन्तस्योक्तिरियम् । मुहुः वारं वारम्, अङ्गुलि. संवृताऽधरोष्ठम् =अगुल्या ( करशाखया ) संवृतः ( धावृतः ) अधरोष्ठः (निम्नोष्ठः) यस्य तत् । प्रतिषेधाऽमरविक्लवाऽभिरामं - प्रतिषेधाऽमरे (निषेधद्योतकवर्णसमूहे ) विक्लवः ( विह्वलमावः ), तेन अभिरामम् (सुन्दरम् ), एवं च अंसविवति से (स्कन्धे ) विवर्तते (परावर्तते ) तच्छीलं, तादृशं पक्ष्मलाक्ष्याः = लोमप्रचुरनयनशालिन्याः, शकुन्तलाया. इति भावः । मुखं = वदनं, कथमपि = केनाऽपि प्रकारेण, उन्नमितम् = ऊकृतं, नयनपतितपरागनिरसनव्याजेनेति भावः । न चुम्बितं तु - वक्त्रसंयुक्तं न कृतं तु । औपच्छन्यसिक वृत्तम् । . कर अस्फुट झङ्कारशब्द कर रहा है । हायको कम्पित करती हुई रमणोके रतिसर्वस्व अधरका पान कर रहा है, हम तत्त्वके अन्वेषणसे अर्थात् यह क्षत्रियसे विवाह के लिए योग्य है कि नहीं इस बातको पता लगानेसे ही मारे. पये अतः तू ही कृताऽर्थ बन गया है । . इस पद्यमें "हताः" कहनेसे "दु:खं प्राप्तवन्तः" "दुःखको प्राप्त हुए" ऐसा नहीं कहनेसे 'हनु' धातुरूप प्रकृतिका दुःखाऽतिशयस्वरूप व्यङ्ग्यका व्यञ्जकत्व है। - निपातरूप पदांऽशकी ध्वनिका उदाहरण-अभिज्ञानशाकुन्तलमें गौतमीके साए शकुन्तलाके जानेपर पश्चात्तापसे युक्त दुष्यन्तको उक्ति है । वारं वार उंगलीसे ठेवे गये ओष्ठसे युक्त, निषेधद्योतक वर्गों में विह्वल भावसे मनोहर; कन्धे में घूमने वाले सुन्दरीके मुखको मैंने किसी प्रकारसे उठाया ही पर चुम्बन नहीं किया ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy