________________
चतुर्थः परिच्छेदः
३३३
व्यग्यार्थस्य यथा उअ णिचल-' (पृ०७६) इत्यादि। अनयोः स्वतःसंमविनोर्लक्ष्यव्यङ्ग्यार्थी व्यञ्जको । एवमन्येष्वेकादशभेदेषूदाहार्यम् ।
पदांशवर्णरचनाप्रवन्धेष्वस्फुटकमः । ____ असंलक्ष्यक्रमव्यङ्ग्यो ध्वनिस्तत्र पदांशप्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः । यथा
'चलापानां दृष्टिं स्पृशसि बहुशो वेपथुमती
__ रहस्याख्यायीव स्वनसि मृदु कर्णाऽन्तिकचरः। व्यङ्गयाऽर्थस्य व्यञ्जकत्वं यथा-"उस णिच्चल." इत्यादि । अत्र बलाकाया निष्पन्दतया तद्देशस्य विजनत्वरूपेण स्वतःसंभवविना व्यङ्गयाऽर्थवस्तुना सङ्केतस्थानमेतदिति वस्तुध्वनिनिष्पन्दपदव्यङ्ग्या । स्वतःसंभविनो-स्वत:संभाव्यमानयोः, अनणे:निःमेषच्युतचन्दनम्' "उअ णिच्चल णिप्पंदा" इत्याचोदाहरणयोः ।
अलक्ष्यक्रमव्यङ्गयध्वने दानाह-पदांशति । - अस्फुटक्रमः = अलक्ष्यक्रमः म्यमयो ध्वनिः, पदांऽशवर्णरचनाप्रबन्धेषु = पदांऽशे, वणे, रबनायां, प्रबन्धे, पदे, वाक्ये पेति षडविधो बोध्यः ।
पदांशध्वनिभेदान्प्रदर्शयति-प्रकृतीति । पदांऽशध्वनिः, प्रकृतिप्रत्ययोपसर्गनिपातादिभेदात् = प्रकृतिः ( यतः प्रत्ययोत्पत्तिः सा ), प्रत्ययः (प्रकृतिमवधीकृत्य विधीयमानः स्थाऽर्थबोधकः शब्दविशेषः ), उपसर्गः (प्रादिः), निपातः (चादिशब्द. समूहः ), इत्यादिभेदात्, आदिपदेन वचनादिपरिग्रहः ! भनेकविधः नेकप्रकारः ।
प्रकृतिरूपपदांशध्वनिमुदाहरति-चलाऽपानामिति । अभिज्ञानशाकुन्तले शकुन्तयां पीडयन्तं भ्रमरं प्रति राज्ञो दुष्यन्तस्योक्तिरियम् । हे मधुकर हे भ्रमर ! त्वं पलापानां= चलः ( चञ्चलः ) अपाङ्गः (नयनप्रान्तभागः ) यस्याः सा, ताम, अमरदंशनभियेति शेषः । अतः वेपथुमती = कम्पयुक्तां, दृष्टि = नयनं, स्पृशसि = बामृगसि । रहस्याख्यायी इव-गोप्यवार्ताभाषी इव, कर्णाऽन्तिकचरः = श्रोत्रनिकटपारी सन्, मृदुः कोमलम्, अस्फुटं यथा तथेति भावः । स्वनसि = रवीथि । करं =
प्रसंलक्ष्यक्रमव्यङ्गय ध्वनिके भेद-पदांश, वर्ण, रचना, प्रबन्ध आदिमें बसंलख्यकमव्यङ्गय ध्वनि होती है ।
असंलक्ष्यक्रमव्यायके पदांऽश अर्थात् प्रकृति,प्रत्यय, उपसर्ग और निपात एवम् प्रबन्ध तथा आदि पढमे, पद, वाक्य, और वचन आदि भेद होते हैं। जैसे-प्रकृतिरूप पदांऽशके ध्वनि का उदाहरण अभिज्ञानशाकुन्तल नाटकमें शकुन्तलाको पीडित करनेवाले भ्रमरके प्रति गजा दुष्यन्तको उक्ति है। हे भ्रमर ! तू चञ्चल अपाङ्गोंवाली और कम्पसे युक्त दप्टिको वारवार स्पर्श कर रहा है गोप्य वार्ता कहनेवालेके समान होकर कानके समीप जा