________________
साहित्यदर्पणे
देव ! त्रिपथगाऽऽत्मानं गोपयत्युग्रमूर्धनि ।'
इदं मम । अत्र पश्यन्तीति कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न केऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारोऽसंख्यपदद्योत्यः एवमन्येष्वप्यर्यशक्तिमूलसंलक्ष्यक्रमभेदेषूदाहार्यम् ।
सदेवं ध्वनेः पूर्वोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्ययो वाक्यमात्रे भवन्नैकः । अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्त्रिंशदिति पतत्रिंशद्ध दाः ।
1
अपरिमितमा गंगामिनीं पश्यन्ती सती, आत्मानं स्वाम्, उग्रमूर्धनि = हरशिरसि, गोपयति = रक्षति, असंख्यपथगाया भवद्वितरणसलिलजाया नद्या दर्शनेन त्रिपथगा बङ्गाऽऽत्मानं शिवशिरसि लज्जया गोपयतीति भावः । अनुष्टुब् वृत्तम् ।
विवृणोति - - अत्र = अस्मिन्पद्य, "पश्यन्ती" तिपदनिष्ठेन कविप्रौढोक्तिसिद्धेन = बहिजंगति असंभाव्येन काव्यलिङ्गालङ्कारेण = गोपयतीति पदार्थहेतुककाव्यलिङ्गाऽलङ्कारेणेति भावः, न केऽपि, अन्ये - अपरे, दातास्तव सदृशा इति व्यतिरेकाऽलङ्कारः, असंख्य पदच्चोत्यः - असंख्यशब्दव्यङ्ग्यः, अतोऽस्य वनेः पदगतत्वमिति भावः ।
=
एवमिति । अन्येषु = उदाहृतेभ्योऽपरेषु, अर्थशक्तिमूलसंलक्ष्यक्रमभेदेषु, उदाहार्यम्-दाह योग्यम् । अत्र दिग्दर्शनमात्रं कृतमिति भावः ।
सकुलयति - तदेवमिति । शब्दाऽयं शक्त्युत्यः = उभयशक्तिमूलो व्यङ्ग्यः । बङ्गाणी असख्य पथों ( मार्गों ) से जानेवाली आपके दानजलसे बहनेवाली नदीको देखकर अपनेको शिवजीके सिरमें छिपाती है ।
यह ग्रन्थकारका पद्य है ।
इस पद्य कविकी प्रोढ उक्ति से सिद्ध काव्यलिङ्ग अलङ्कारसे और कोई भी याता आपके समान नहीं हैं यह व्यतिरेक अलङ्कार 'असंख्य' पदसे व्यङ्ग्य है । इसी तरह अन्य भी अर्थशक्तिमूल संलक्ष्यक्रमव्यङ्ग्य ध्वनिके भेदोंमें भी उदाहरणोंको जानना चाहिए। इस प्रकार ध्वनिके अठारह भेदोंके बीच में शब्दाऽर्थशक्तिमूल वाक्य मात्र में होनेसे एकप्रकारका है । लक्षणामूल ध्वनिमें अर्थान्तरसंक्रमितवाच्य और अत्यन्त तिरस्कृतवाच्य इस प्रकार दो भेद, अभिधामूल ध्वनिमें असंलक्ष्मक्रमव्यङ्ग्यका एक भेद, संलक्ष्य क्रमव्यङ्ग्य में शब्दमूलके दो भेद, अर्थमूलके बारहभेद और पूर्वोक्त उभयशक्तिमूल व्यङ्ग्य एक भेद मिलाकर सबके भेद अठारह हुए । इनमें उभयशक्तिमूल ध्वनिको छोड़कर अन्य सत्रह ध्वनियोंके पद और वाक्य दोनोंमें होनेसे चौंतीस मद हुए, कुल भेद पैंतीस हो गये ।