SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः ३२९ - निरुच्छवासतया मुक्तिं गताऽन्या गोपकन्यका ॥' (युग्मकम् ) अत्राशेषचयपदप्रभावादनेकजन्मसहस्रभोग्यदुष्कृतसुकृतफलराशि . तादात्म्याध्यवसिततया भगवद्विरहदुःखचिन्ताहलादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या। अत्र च व्यञ्जकस्य कविप्रौढोक्तिमन्तरेणापि संभवात्स्वतःसंभविता । 'पश्यन्त्यसंख्यपथगां त्वदानजलवाहिनीम। गोपकन्यका = गोपकुमारी, निरुच्छवासतया=निरुद्धप्राणतया । मुक्तिम्-अपवर्ग, गता= 'प्राप्ता । अनुष्टुब वृत्तम् । पद्यद्वयं विवणोति-प्रोति । अत्र-अस्मिन पद्यद्वये, 'अशेष-चय' पदप्रभावात्प्रथमश्लोकपूर्वार्दोत्तरार्द्धस्थितपदद्वयसामर्थ्यात्, अनेकजन्मसहस्रमोग्यदुष्कृतसुकृतफल, राशितादात्म्याऽध्यवसिततया = अनेकानि ( बहूनि ) यानि जन्मसहस्राणि ( जननसहस्राणि ) तेषु भोग्यः ( भोक्तु योग्यः ) यो दुष्कृतसुकृतफलराशिः ( पापपुण्यफल: समूहः), तस्य तादात्म्येन ( अभेदेन ) अध्यवसिततया ( आरोपितप्रकारेण) भगवद्विरहदुःख-चिन्ताह्लादयोः = भगवद्विरहेण (श्रीकृष्णवियोगेन) दुःखस्य (कष्टस्य) भगवच्चिन्तया ( श्रीकृष्णभावनया ) आह्लादस्य ( आनन्दस्य ), प्रत्यायन = प्रकरण, वैशिष्ट्येन प्रतीतिकरणम्, इति अतिशयोक्तिद्वयप्रतीति: अशेषचयपदव्यङ्ग्या । . प्रयं भावः । अनेकजन्मसहस्रमोग्यदुःखस्य तात्कालिककृष्णाप्राप्तिदुःखस्य च भेदेऽपि "विलीनाऽशेषपातका" अवस्थाऽशेषपदेनाऽभेदाऽध्यवसायापेता अतिशयोक्तिस्तथा अनेकजन्मसहस्रभोग्यसुखस्य तात्कालिककृष्णचिन्ताजन्यसुखस्य च भेदेऽपि 'क्षीणपुण्यचया' अत्रस्थचयपदेन अभेदाऽध्यवसायादन्याऽतिशयोक्तिरिति अतिशयोक्तिद्वयमित्यर्थः । अत्र = अस्मिन्पद्य, व्यजकस्य = अशेष वय-रूपपदद्वयरूपस्य वस्तुनः कविप्रौढोक्तिम् अन्तरेण = विनाऽपि संभवात् स्वतःसंभविता । __ कविप्रौढोक्तिसिद्धालङ्कारेण पदगतमलङ्कारध्वनिमुदाहरति पश्यन्तीति। कश्चित्कवि: कंचिद्राजानं वर्णयति । हे देव = हे महाराज !, त्रिपथगा=गङ्गा, पयित्रया मात्रगामिनी, स्वद्दानजलवाहिनी = भवद्वितरणसलिलोत्पन्ननदीम् असंख्यपथगाम् = भगवान् श्रीकृष्णका चिन्तन करती हुई दूसरी गोपकन्या प्राणोंका निरोध होनेसे मुक्तिको प्राप्त हुई। इन दो पद्योंमें "अशेष" और "चय" इन दो पदोंके प्रभावसे अनेक हजार जन्मोंमें भोगी जानेवाली पापों और पुण्योंकी फलराशिके अभेदसे आरोपित होनेसे भगवान्के विरहसे दुःख और उनके चिन्तनसे आनन्दकी प्रतीति "अशेष" और "चय" पदसे व्यङ्ग्य है। यहाँपर व्यजक "अशेष" और "चय" ये दो पदरूप वस्तुओंकी कविकी प्रोढ उक्तिके विना भी हो सकनेसे स्वतःसम्भविता है। कविप्रौढोक्तिसिद्ध प्रलङ्कारसे पदगत अलङ्कारध्वनि उ०-कोई कवि किसी राजाका वणन करता है। हे राजन् ! तीन पदों ( मार्गों) से चलने वाली
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy