SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३२८ • साहित्यदर्पणे - - - व्यज्यते । तच्चाधुना क्लान्तासि, न तु पूर्व कदाचिदपि तवैवंविधः क्लमो दृष्ट इति बोधयतोऽधुनापदस्थेवेतरपदार्थोत्कर्षादधुनापदस्यैव पदान्तरापेक्षया वैशिष्टयम् 'तदप्राप्तिमहादुःखविलीनाशेषपातका । तच्चिन्ताविपुलाहलादक्षीणपुण्यचया तथा ।। चिन्तयन्ती जगत्सूर्ति परं ब्रह्मस्वरूपिणम् । निमज्जना, असि, इति वस्तु-अनलक्षारं वस्तुमा व्यज्यते-व्यञ्जनया प्रत्याय्यते, तच्च-वादृशभ्यायं च, अधुना = इदानीं क्लान्ताऽसि = परिश्रान्ताऽसि न तु, पूर्व = प्रथम कदाचिदपि = जातुचिदपि, तव = भवत्याः, एवंविधः = एतादृशः, क्लमः = परिश्रमः दृष्टः-शातः, इति = एवं, बोधयतः = न्यजनया प्रतिपादयतः, अधुनापदस्यैव, इतर. पदार्थोत्कर्षात = पदार्थान्तराणामुस्कर्षाधानात्, अधुना पदस्यैव पदार्थान्तराऽपेक्षया = इतरपदार्थापेक्षया, वैशिष्टयं = प्राधान्यम् ।। : २ स्वतःसंमविवस्तुना पदगतमलङ्कारध्वनिमुदाहरति-तवप्राप्तीति । श्रीमद्भागवते श्रीकृष्णस्य रासक्रीडायां पत्यादिप्रतिषेधेन गन्तुम गरमन्त्याः कश्याधिक दगोया मोक्षवर्णनमिदम् । तदप्राप्तिमहादुःखविलीनाऽशेषपातका = तस्य ( श्रीकृष्णस्य) अप्राप्स्या ( वियोगेन ) यत् महादुःखं ( कष्टाऽतिशयः ), तेन हेतुना विलीनानि (नष्टानि ) अशेषाणि (समस्तानि, अनेकजन्माऽजितानीति भावः ) पातकानि (पापानि) यस्याः सा । तथा तच्चिन्ताविपुलालादमीणपुग्चया = तस्य (श्रीकृष्णस्य ) या चिन्ता (भावना ) तया हेतुना यो विपुलः (महान ) आह्लाद: ( आनन्दः ), तेन हेतुना क्षीणः ( नष्ट:) पुण्यचयः ( सुकृतसमूहः ) यस्याः सा, पापं पुण्यं यमपि भोगजनकत्वेन मुक्तिप्रतिबन्धकमतः भगवतोऽप्राप्त्या अनुभूतेन महादुःखेन समस्तपापक्षयं भगवञ्चिन्तनाऽनुभूतेनानन्दप्रकर्षेण समस्तसुकृतध्वंसं च कृत्वा कषायनिरसनोत्तरजगत्सूति = संसारोत्पत्तिकारणं, परं = सर्वोत्कृष्टं, ब्रह्मस्वरूपिणं = भगवन्तं श्रीकृष्णं; चिन्तयन्ती = भावनया साक्षात्कुवंती, अन्या = अपरा, गुरुजनोपरुद्धेति भावः । थकावट देखी नहीं गई थी इस बातको व्यञ्जनासे प्रतिपादन करनेवाले "अधुना" पदका ही अन्य पदार्थ से उत्कर्ष होनेसे उसीको अन्य पदोंसे प्रधानता है। २ स्वतःसंभविवस्तुसे पदगत अलङ्कारध्वनि उ.-श्रीमद्भागवतमें श्रीकृष्णकी रासक्रीडामें पति आदिके निषेधसे जानेमें असमर्थ किसी गोपीका मोक्षवर्णन है । श्रीकृष्णकी अप्राप्तिसे उत्पन्न अत्यन्त दुःखसे जिसके अशेष ( समस्त ) पातक विलीन हो गये हैं, श्रीकृष्णके चिन्तनसे उत्पन्न प्रचुर आनन्दसे जिसके पुण्योंका चय ( समूह ) क्षीण हो गया है । जगतकी उत्पत्तिके कारण सर्वोत्कृष्ट ब्रह्मस्वरूप
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy