SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः. ३२७ 'सायं स्नानमुपासितं, मलयजेनाङ्गं समालेपितं, यातोऽस्ताचलमौलिमम्बरमणिविस्रब्धमत्रागतिः । आश्चर्य तव सौकुमार्यसभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम् ॥' अत्र स्वतःसंभविना वस्तुना कृतपरपुरुषपरिचया स्नातासीति वस्तु १ अर्थशक्तिरूपेण स्वतःसंभविवस्तुना, पदगतवस्तुध्वनि मृदाहरति सायमिति । उपपतिनोपभुक्तां सखी प्रति कस्याश्चित्सख्या उक्तिरियम् । हे सखि ! सायं = सन्ध्या. से, स्नानं = मज्जनम, उपासितम् = विहितम् । मलयजेन = चन्दनेन, अङ्गम् = देवाऽवयवः, समालेपितं = संलिप्तं विहितम् । अम्बरमणिः = सूर्यः, अस्ताऽचलमौलिम्= बस्तपर्वतशिखरं, यातः = प्राप्तः । तस्मादातपतापो नाऽस्तीति भावः । अत्र अस्मिन्, पत्समीपस्थाने, विस्रब्ध = स्वच्छन्दं यथा तथा, आईत: आगमनम् । ततश्चागमनबराऽपि न संभाव्यत इति भावः । परम् आश्चर्य = आश्चर्यजनकम्, अपूर्वमिति भावः । तव = भवत्याः, सौकुमार्य, = कोमलता, अस्तीति शेषः । येन = कारणेन. अमितः = सर्वतः, बहिरन्तश्चेति भाव: क्लान्ता = परिश्रान्ता, असि = विद्यसे अतः, ते = तव, नेत्रहन्त = नयनद्वितयम्, अमीलनव्यतिकरं = निमीलनसम्बन्धरहितं सत्, आसितु = स्वातु, न शक्नोति - न प्रभवति । श्रमाधिक्याऽनुभूतेस्तव नयनद्वितयं मुद्रितमतस्तव सौकुमार्यमसाधारणतयाऽश्चर्यजनकमिति भावः । शार्दूलविक्रीडितं वृत्तम् । उदाहरणं विवृणोति-पत्रेति । अत्र अस्मिन्पद्य, स्वतःसंभाविना = बाह्यजगति संभाव्य. पानेन, वस्तुना, कृतपरपुरुषपरिचया = विहितोपपतिसमागमा, स्नाताऽसि = कृत __ यहाँपर पुरुषोत्तम नामके राजा पुरुषोत्तम ( विष्ण ) के समान है ऐसी उपमाध्वनि है। इन दोनों पद्योंमें शब्दशक्तिमूल संलक्ष्यक्रमव्यङ्ग्य ध्वनिके वस्तुरूप और बबट्टाररूप दो भेद दिये गये हैं। १पदगत प्रर्थशक्तिमूल स्वतःसंभविवस्तुसे वस्तुध्वनि उ०-उपपतिसे उपभुक्त सखीको कोई सखी कहती है । हे सन्धि ! तुमने मायं कालमें स्नान किया, चन्दनसे अङ्गमें लेप किया, सूर्य अस्तपर्वतकी चोटीमें चले गये हैं, स्वच्छन्दतासे यहां बाई हुई हो, पर तुम्हारी कोमलता आश्चर्यको उत्पन्न कर रही है, जिससे कि तुम सब तरहसे परिधान्त हो रही हो इस कारणसे तुम्हारे दोनों नेत्र मुद्रित न होकर नहीं रह सकते हैं। इस पद्यमें स्वत:संभ विवस्तुसे परपुरुषसे समागम करनेसे तुम थकी हुई हो ऐसी वस्तु व्यङ्ग्य होती है । इस समय थकी हुई हो, पहले कभी भी तुम्हारी ऐसी
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy