________________
साहित्यदर्पणे सङ्गोपनार्यमेव हि इचर्यपदप्रतिपादनम्। प्रकरणादिपर्यालोचनेन च सच्छामाभिधानस्यासम्बन्धत्वात् ।
'अनन्यसाधारणधी ताखिलवसुन्धरा ।
राजते कोऽपि जगति स राजा पुरुषोत्तमः ॥' पत्र पुरुषोत्तमा पुरुषोत्तम इवेत्युपमाध्वनिः । अनयोः शब्दशक्तिमूली संलक्ष्यक्रमभेदो।
वेति न कयमुपमाध्यनिरिति चेन्न । बत्र सदागमशम्दार्ययोः उपमानोपमेयभावाऽवि. बक्ष गात-उपमानोपमेयभावस्य (उपमानोपमेयत्वस्य) अविवक्षणावं (विवक्षाराहित्यात्)!
अविवक्षणे हेतु प्रदर्शयति- रहस्यसंगोपनार्थमिति। रहस्यस्य ( उपपतेरनुरागस्य ) संगोपनाऽयम् एव, न तूपमानोपमेयभावबोधनाऽयं हि व्यर्थपदप्रतिपादने व्यर्षानो पदानां प्रतिपादनम् । प्रकरणादिपर्यालोचनेन = प्रकरणादीनाम्, आदिपदेन तात्पर्यादीनाम् पर्यालोचनेन (अनुसन्धानेन) सच्छास्त्राभिधानस्य = सदागमपदेन सच्छास्त्रकयनस्य, असम्बन्धत्वात = प्रकृते उपयोगराहित्यादित्यर्थः । शब्दशक्तिमूलं संलक्ष्यक्रममूल पदप्रकाश्यमलखारध्वनिमाह-प्रनयति । कश्चित् कंचिद्वाजानं प्रशंसति । बनन्यसाधारणधीः - अनितरसामान्यबुद्धिः, बसाधारणबुद्धिसम्पन्न इत्यर्थः । ताऽखिला बसुन्धरः = घृता (कच्छपरूपेण धारिता राजरूपेण पालिता च ) अखिला ( समस्ता) बसुन्धरा ( पृथ्वी ) येन सः । पुरुषोत्तमः = पुरुषेषु ( नरेषु ) उत्तमः (श्रेष्ठः)
गति = लोके, कोऽपि = निर्वाच्यः, सः = प्रसिदः, राजा = भूपतिः, पुरुषोत्तमः । राबते - शोभते । अनुष्टुब वृत्तम् ।
विवृणोति-प्रति । अत्र अस्मिन्पचे, पुरुषोत्तम इत्यस्य पुरुषधेष्ठः (राषपो ), पुरुषोत्तमः ( विष्णः ) इव इति उपमाध्यनिः । अनयोः = बोरदाहरणयो. पदाक्तिमूली संलगक्रमभेदो-वस्त्वलकाररूणविति भावः ।
प्राशझा करते हैं-यहाँपर "सदागमः" कहनेसे “सदागमः सदागम इव" अर्थात् उत्तमशास्त्र, सज्जन पुरुषके समान "हिममुक्तचन्द्ररुचिरः" इस पथके समान कैसे उपमा ध्वनि नहीं है ?
समाधान करते है-सदागम शब्दके दोनों अर्थोंमें उपमानोपमेयभावकी विवक्षा नहीं है । रहस्य को छिपानेके लिए दो अर्थोदाले पदका प्रयोग किया जाता है। यहाँपर प्रकरण आदिके अनुसन्धानसे सदागम शब्दका सच्छारत्ररूप रूप अर्थ कहने में सम्बन्ध नहीं रह जाता है । इस कारणसे यहाँ उपमाध्वनि नहीं है। .
पदगत शब्दशक्तिमल अलङ्कारस्वनि उ०- कोई कवि किसी राजाकी प्रशंसा करता है । असाधारण बुद्धिसे सम्पन्न संपूर्ण पृथ्वीको धारण करनेवाले जगत् में बे कोई पुरुषोत्तम राजा शोभित होते हैं ।